SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं मुषिताशेषविभूतेरिन्दीवरकस्य यामिनी याति । संवाहयतः सम्पति मञ्जीरक तिलकमञ्जरीचरणौ ॥ ३५३ ॥ अद्यापि बालभावं निखिलं न जहाति बालिका तदपि । प्रौढिम्ना मकरन्दक सकला ललना अधः कुरुते ॥ ३५४ ॥ कुब्जे गत्वा वक्ष्यसि तं निर्दयचित्तनतनाचार्यम् । हारा सुकुमारतनुः किमियं सम्मर्दकारिता भवताम् ॥ ३५५ ॥ निःसारोऽभिनिवेशः शुकशावकपाठने सुरतदेवि । तिष्ठति बहिरुपविष्टः प्रतीक्षमाणस्तव प्रेयान् ॥ ३५६ ॥ वीणावादनखिन्ना पतिताऽऽस्ते वासभवनपर्यः । उत्थापय तां त्वरितं स्मरलीलां मत्त आयातः ॥ ३५७ ।। किमिदं यथास्थितत्वं तव माधवि यन्मुहुर्वदन्त्या मे। परिधत्से नाभरणं श्रीविग्रहराजसूनुना दत्तम् ॥ ३५८ ॥ ३५२ ॥ [ विभूतिः सम्पत्तिः । एकदा तस्याः प्रभुरपि तयैव अपहृतसंपत् तस्या एव दास: जात: इति भावार्थः ॥ ३५३ ॥[ इतः ३६२ तमाङ्कां आर्या यावत् चेट्यादीनां उक्तयः, तत्र प्रथमं मातु: कामुकं प्रति उक्तिः । [बालिका वयसा यथार्थनाम्नी काचित् । गुणेषु तु प्रौढिम्ना प्रौढभावेन । [नायिकासु " प्रौढा ह्यधिककन्दर्पा पत्यावखिलकेलिकृत् ।” इति रसरत्नहारे, तस्या: भावः प्रौढिमा । बाला मुग्धा अपि प्रौढा इति विरोध:, तेन च तस्या असाधारण्यसूचनेन व्यतिरेको व्यङ्ग्यः । ] ॥ ३५४ ॥ [चेटी प्रति माता । निर्दयचित्तत्वं शिक्षकधर्मः। हारा तन्नाम्नी। ] संमर्दकारिता [ योग्यतामतिक्रम्य ] अतिशिक्षण [ रूपं ] पीडनं यद्वा नृत्ये स्खलने बोधितार्थग्रहणविलम्बे वा संताडनम् । ] ॥३५५॥ [नायिका प्रति माता । निःसारः अयुक्तः, “सारं न्याय्ये जले वित्ते सारं स्याद्वाच्यवद्वरे । " इति विश्वलोचनः । अभिनिवेश: संलग्गचित्तत्वम् । प्रतीक्षमाणः समागमकालं प्रतिपालयमानः, उपविष्टः तन्नामा, प्रेयान् प्रियः ।। [अनेन तस्याः शुकसारिकाप्रलापनकलाकौशल्यं व्यञ्जितम् । ] ॥ ३५६ ॥ [ चेटी प्रति मांता । पतिता खेदापनयनाय यथासुखं शयिता । मत्तः कामुकनाम ।] ॥ ३५७ ॥ [नायिकां प्रति माता । यथास्थितत्वं स्तब्धत्वम् । इदं वचनं नायकश्रवणगोचरं यथा ३५४ जहाति मदनिका (१)। सकलां ललनां ( गो. का) ३५५ किमिति श्रममद्य कारिता (प. कापा ) ३५६ निःसर कोभिनिवेशः (प. कापा) ३५७ ला भट्ट. पुत्र (प. गो २. कापा) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy