SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । ६९ पिकरुतमलयसमीरणसुमनः स्मरभृङ्गदहनपरिकलिता । पञ्चतपश्चरति भवत्परिरम्भणसौख्यलम्पटा बाला ॥ २९९ ॥ न परां पतति बराकी दशमीं यावन्मनोभवावस्थाम् । त्रायस्व सुभग तावच्छरणागतरक्षणं व्रतं महताम् ॥ ३०० ॥ अथ तद्वचसि कृतादरमुद्भूतमनोभवं समवधार्य | अवगीतिभीतचेता ऊचे गुणपालितः सुहृदम् ॥ ३०१ ॥ बिभर्ति । प्रयागे गङ्गायमुनासङ्गमस्य कालिदासेन मनोहरतयोत्प्रेक्षितं वर्णनं रघुवंशे त्रयोदशसर्गे ( श्लो० ५४ - ५७ ) । अत्र उपमालङ्कारः, स्वेदजलस्य क्रमेणानेकाश्रयसंबन्धोक्तेः पर्यायालंकारभेदः ।] २९८ ॥ [ उपसंहरति पिकेति । पिकतं कोकिलकुहूशब्द:, मलयसमीरणः मलयपर्वतवायुः, सुमनांसि मल्लिकादिपुष्पाणि, स्मरः पुष्पायुधः, भृङ्गाः भ्रमराः, एतानि पञ्च तस्याः कामपीडितायाः तापकत्वात् दहनाः अग्नयः तै: ] परिकलिता परिवारिता, [ वस्तुतः परिबाधिता, ] [ पञ्चतपः पञ्चातपो वा पञ्चाग्निसाध्यः तपोविशेषः, तत्प्रकारस्तु “ यज्ञियैर्दारुभिः शुष्कैश्चतुर्दिक्षु चतुष्कृतम् । वह्निसंस्थापनं, ग्रीष्मे तीत्रांशुस्तत्र पञ्चमः ॥ • तन्मध्यस्था सूर्यबिम्बं वीक्षन्ती बहुलांशुका । ” इति कालिकापुराणे । ] परिरम्भणं आलिङ्गनं, लम्पटा आसक्ता । [ रूपकालंकारः स्पष्टः, चरति इति चरतीवेत्यर्थात् उत्प्रेक्षा व्यङ्गया ॥ ] २९९ ॥ अन्तिम प्रार्थनं करोति नेति । परा दशमी मनोभवावस्था मरणरूपा दशमी कामदशा, तदुक्तं – “ नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽर्थसङ्कल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः । उन्मादो मूर्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥ " इति । शृङ्गारतिलके तु - " अभिलाषोऽथ चिन्ता स्यात्स्मृतिश्च गुणकीर्तनम् । उद्वेगोऽथ प्रलाप: स्यादुन्मादो व्याधिरेव च ॥ जडता मरणं चैव दशमं जायते ध्रुवम् । ” (२५) इति । सुभग सौभाग्यैश्वर्ययुक्त । स्वप्रार्थनां अर्थान्तरन्यासेन द्रढयति शरणेति, तथाहि कालिदासः “ क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव । " ( कुमार ० १। १२) इति । ] ३०० ॥ [ एतदुक्त्यवसाने नायके भावोद्गमं संलक्ष्य शशिप्रभया स्वसख्याः हारलतायाः नामनिवासस्थानादीनां निरूपणं कृत्वा निर्गतम् इति अध्याहार्य - म् । ] [ अथ शशिप्रभायाः गमनात् पश्चात्, सुहृदं ऊचे इत्यन्वयः । “पापान्निवारयति योजयते हिताय " सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः || ” इति न्यायेन इति भाव: । ] २९९ परिकरिता ( प ) ३०० परापतति ( गो . का ) । रक्षणव्रतं ( गो. का ) www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy