SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ तिरोकुड्ड-सुत्तं किञ्चापि सो कम्मं करोति पापकं कायेन वाचा उद चेतसा वा । अभब्बो सो तस्स पटिच्छादाय अभब्बता दिट्ठपदस्स वुत्ता । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥११॥ वनप्पगुम्बे यथा फस्सितग्गे गिम्हानमासे पठमस्मि गिम्हे । तथूपमं धम्मवरं अदेसयि निब्बानगामि परमं हिताय । इदम्पि बुद्धे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ।।१२।। वरो वर वरदो वराहरो अनुत्तरो धम्मवरं अदेसयि । इदम्पि बुद्ध रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥१३॥ 'खीणं पुराणं नवं नत्थि-सम्भवं'-विरत्तचित्ता आयतिके भवस्मिं । ते खीणबीजा अविरूहिछन्दा निब्बन्ति धीरा यथायम्पदीपो । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥१४॥ यानीध भूतानि समागतानि भुम्मानि वा यानि व अन्तलिक्खे । तथागतं देवमनुस्सपूजितं बुद्धं नमस्साम, सुवत्थि होतु ॥१५।। यानीध भूतानि समागतानि भुम्मानि वा यानि व अन्तलिक्खे । तथागतं देवमनुस्सपूजितं धम्मं नमस्साम सुवत्थि होतु ।।१६।। यानीध भूतानि समागतानि भुम्मानि वा यानि व अन्तलिक्खे । तथागतं देवमनुस्सपूजितं संघं नमस्साम सुवत्थि होतु ॥१७॥ रतन-सुत्तं निट्टितं 9-तिरोकुड्ड-सुत्तं तिरोकुड्डेसु तिट्ठन्ति सन्धिसिंघाटकेसु च । द्वारबाहासु तिट्ठन्ति आगन्त्वान सकं घरं ॥१॥ पहूते अन्नपानम्हि खज्जभोज्जे उपट्ठिते । न तेसं कोचि सरति सत्तानं कम्मपच्चया ॥२॥ एवं ददन्ति जातीनं ये होन्ति अनुकम्पका । सुचिं पणीतं कालेन कप्पियं पानभोजनं ॥३॥ इदं वो आतिनं होतु, सुखिता होन्तु ञातयो । ते च तत्थ समागन्त्वा जातिपेता समागता ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034537
Book TitleKhuddakpatho
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages16
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy