SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबकं २३ [१३] पिउपयालंभे जसमतीए रोयणं । ततो ममं भवियव्वयाए गुरुययाए य दुक्खाणं बालभावे चेव पिया उवरओ । भत्तुमरणदुक्खिया ममं च सोयमाणी माया मे सुक्ककोटररुक्खो इव वणदण सोयग्गिणा अंतो अंतो डज्झइ । तं च तहादुक्खियं सरीरेण परिहायमाणीं अभिक्खणं अभिक्खणं च रोवमाणी पासित्ता पुच्छामि अम्मो ! कीस रोवसि ? त्ति । ततो ममं निबंधे कए समाणे कहिउमारद्धा, जहा-“ एस अमोहप्पहारी नाम रहिओ, एस ते पिउउवरयमेत्तस्स संतियं सिरि पत्तो जइ ते पिया जीवंतो, तुम वा ईसत्थसत्थकुसलो होतो तो न एस एरिससिरीए भायणं होतो, एवं वा सिंघाडग-तिय-चउक-चच्चर-रच्छामुहेसु उवललंतो विहरेज ति तं एवं पञ्चक्खकडुयं दहें पिउउवरमं च ते सुमरमाणी अंतो अतीव डज्झामि"। -वसुदेवहिंडीए पदमखंडे पु० ३६ । १ :३५ मदिरा. २ पार वार. ३ धनुविधा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy