SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबकं [७] सीयाचाए रामस्स पलायो। चिन्तेऊण पवत्तो, हा कटं खलयणस्स वयणेणं । मूडेण मए सीया, निच्छूढा दारुणे रण्णे ॥२८॥ हा पउमपत्तनयणे! हा पउममुही ! गुणाण उप्पत्ती!। हा पउमगन्भगोरे ! कत्तो ति पिए । 'विमग्गामि ॥२९॥ हा सोमचन्दवयणे ! वाया मे देहि देहि वइदेहि !। जाणसि य मज्झ हिययं, तुह विरहे कायरं निच्च ॥३०॥ निदोसा सिं मयच्छी! किवाविमुक्केण उज्झिया सि मए । रण्णे उत्तासणए, न य नजइ किं पि पाविहिसि ॥ ३१॥ हरिणि व्व जूहभट्ठा, असणतिसावेयणापरिग्गहिया । रविकिरणसोसियङ्गी, मरिहिसि कन्ते ! महारण्णे ॥ ३२ ॥ किं वा वग्घेण वणे, खद्धा सीहेण वाइघोरेणं । किं वा वि धरणिसइया; अँक्न्ता मत्तहत्थीणं ॥ ३३ ॥ पायवखयंकरेणं, जलन्तजालासहस्सपउरेणं । किं वणदवेण दड्ढा, सहायपरिवज्जिया कन्ता ॥ ३४ ॥ को रयणजडीण समो, होइ नरो सयलजीवलोयंमि । जो मज्झ पिययमाए, आणइ वत्ता वि विहलाए ॥ ३५॥ ૧ ત્યતા, ત્યજાયેલી. ૨ શોધુ છે ગાજરૂ. ૪ ભયાનક. ૫ જૂષ અને તરસની વેદના. ૬ જમીન પર સુતેલી. છ કચરાઇ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy