SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबकं [४] लक्षणमच्चुमि अंतेउरस्स विलावो। हा नाह ! हा महाजस ! उठेहि ससंभमाण अम्हाणं । पेणिवइयवच्छल ! तुम उल्लावं देहि वियसन्तो ॥३१॥ हा दक्खिण्णगुणायर ! तुज्झ सयासम्मि चिट्ठए पउमो । एयस्स किं व रुट्ठो, न य उट्ठसि आसणवराओ॥३२॥ २ अस्थाणियागयाणं, सुहडाणं नाहदरिसणमणाणं । होऊण सोमचित्तो, आलावं देहि विमणाणं ॥ ३३ ॥ हा नाह ! किं न पेच्छसि, एयं अन्तेउरं विलवमाणं । सोयाउरं च लोय, किं न निवारेसि दीणमुहं ॥३४॥ सोयाउराहि अहिय, जुवईहिं तत्थ रोवमाणी हैं । हिययं कस्स न कैलणं, जायं चिय गग्गरं कण्ठं ॥ ३५॥ -पउमचरिए पव्व ११० । ૧ નમેલા. ૨ સભામાં આવેલાં. શોકાતુર. ૪ દયાવાલું, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy