SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबकं . तए णं तं जमालि खत्तियकुमारं अम्मापियरो एवं वयासी" इमं च ते जाया ! सरीरंग पविसिट्ठरूवलक्खणवंजणगुणोवनेयं उत्तमबलवीरियसत्तजुत्तं विण्णाणवियक्खणं ससोहगगुणसमुस्सियं अभिजायमहक्खमं विविहवाहिरोगरहियं निरुवहयउँदत्तलष्टुं पचिदियपडुपढमजोव्वणत्थं अणेगउत्तमगुणेहिं संजुत्तं तं अणुहोहि ताव जाव जाया ! नियगसरीररूवसोहग्गजोवणगुणे तओ पच्छा अणुभूय नियगसरीररूवसोहगजोवणगुणे अम्हेहिं कालगएहिं समाणेहिं परिणयवये वड़ियकुलवंसतंतुकज्जभि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं पव्वइहिसि ।" तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी" तहावि गं तं अम्मताओ। जन्नं तुज्झे ममं एवं वदह-इमं च णं ते जाया ! सरीरगं तं चेव जाव पवइहिसि, एवं खलु अम्मताओ ! माणुस्सगं सरीरं दुक्खाययणं विविहवाहिसयैसनिकेतं ट्ठियकट्टट्ठियं ४ छिराण्हारुजालओणद्धसंपिणद्धं मट्टियभंडं व दुब्बलं असुइसंकिलिंढें अणिढवियसव्वकालसंठप्पियं जराकुणिमजज्जरघरं व सडणपडणविद्धंसणधम्मं पुट्विं वा पच्छा वा अवस्सविप्पजहियव्वं भविस्सइ, से केस णं जाणति ? अम्मताओ! के पुल्विं तं चेव जाव पन्वइत्तए । तए णं तं जमालि खत्तियकुमार अम्मापियरो एवं वयासीइमाओ य ते जाया । विपुलकुलबालियाओ सरितयाओ सरिखयाओ ૧ ઉત્તમ. ૨ સ્થાન. ૦ હાથમાં રૂપી લાકડાં. * શિરા, નસ. ૫ નાયું. હું જેનાં સર્વ કાળનાં કાય અપૂર્ણ છે એવું છે માદા જેવા છ ૮ સરખી ઉમરની. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy