SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ~ ~ ~ - ~ ~ ~ ~ करुणरसकम्दयकम् [२३] बन्धुवधे बलदेवस्य परिदेवनम् । सुप्तोऽसौ सुखमस्तीति बुध्या तस्थौ क्षणं बलः । दृष्ट्वा च मक्षिकाः कृष्णाः कृष्णास्याद्वस्त्रमाक्षिपत् ॥ २ ॥ ततोऽज्ञासीन्मृतं बन्धुं बलः सद्योऽथ मूर्छया । पपात जगतीपृष्ठे कृन्तमूल इव द्रुमः ।। ३ ।। कथंचिल्लब्धसञ्ज्ञः सन् सिंहनादं बलोऽकरोत् । वित्रेसुः श्वापदास्तेन चकम्पे चाखिलं वनम् ॥ ४ ॥ इत्युवाच च येनेह सुखसुप्तो ममानुजः । विश्चैकवीरः पापेन निजघ्ने स्वं स शंसतु ॥ ५ ॥ स मे समक्षीभवतु सत्यं हि सुभटो यदि । सुप्तप्रमत्तभ्रूणर्षिस्त्रीषु हि प्रहरेत कः ? ॥ ६ ॥ इत्युच्चैः शब्दमाक्रोशन रामो बभ्राम तद्वनम् । भूयः कृष्णमुपेयाय तमालिङ्गय रुरोद च ॥ ७ ॥ हा भ्रातरवनीवीर ! हा मदुत्संगलालित ! । हा कनिष्ठगुणज्येष्ठ ! विश्वश्रेष्ठ ! क तिष्ठसि ? ॥ ८ ॥ विना भवन्तं न स्थातुमीशोऽस्मीति पुराऽवदः । वचोऽपि नाधुना दत्से क सा प्रीतिर्ननार्दन ! ? ॥ ९ ॥ नापराधं स्मरामि स्वं रुषितश्च निरीक्ष्यसे । किं वा यो मे विलम्बोऽभूत् स ते रोषस्य कारणम् ? ॥१०॥ १ प्रत्यक्षीभवतु । २ गर्भः । ३ समर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy