SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ V .... ० ० विषयः पृष्ठम् १७ सुतारायां पञ्चत्वमुपागतायां श्रीविजयनृपस्य विलापः १८ पवनञ्जयस्याग्निप्रवेशश्रवणे अञ्जनाया विलापः १९ परासुं लक्ष्मणं दृष्ट्वा रामादीनां विलापः ... ___३० २० च्यवनकाले सुराणां विलापः .... .... ३१-३२ २१ मृगभ्रान्त्या भ्रातृवधे जराकुमारस्य विलपनम् .... ३२-३३ २२ कुब्जरूपं नलं दृष्ट्वा द्विजस्य विषादः ३३-३४ २३ बन्धुवधे बलदेवस्य परिदेवनम् .... .... ३५-३६ २४ पुत्रविरहे मरुदेव्या विलापः .... , .... ३६-३७ २५ श्रीअजितनाथस्य विरहश्रवणे सगरनृपस्य वचनम्.... ३८-३९ २६ श्रीनेमिकुमारं व्यावृत्तं दृष्ट्वा राजीमत्या विलापः .... ४०-४१ २७ वृषभप्रभोनिर्वाणे भरतस्य क्रन्दनम् .... .... ४२-४३ २८ अरण्ये सीतायास्त्यागे सेनानेः कारुण्यं तस्याश्च विलापः .... .... ४४-४५ २०. दयावीरश्रीनेमिनाथस्याग्रे पशूनां शिवादेवीप्रमुखपरिवाराणां चाक्रन्दनम् ४६-४७ ३० सगरचक्रिणोऽये द्विजस्य कृत्रिमविलापः .... ४८-४९ ३१ पितुर्मृत्युसमये विष्णोस्तन्मातुश्च रोदनम् ३२ दवदन्तीत्यागसमये नलस्य शोकः प्रियविरहे च ___ दवदन्त्या विलापः .... ... .... ५३-५६ .... Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy