SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबकं [८४] इलापुत्तस्स पच्छायावो । जेणेस निवो रंगो व जीवियाए इमीइ अणुरत्तो । मम मरणनिमित्त कारवेइ करणाई पुणरुतं ॥ संते वि रूवलावन्नकंतिमंते महंतसुद्धते ।। अकुलुग्गयाइ किमिमीइ पत्थिवो एस अणुरत्तो ॥ अहवा किमणेण अहं पि एरिसो चेव जेण वट्टामि । दूरे नियइ जलंत, ता लोओ न उण पायतले ॥ धिद्धी ! मह जम्ममिणं, जेण न लना कया गुरुजणस्स । जणणिजणयाण दुक्ख, मणं पि न निरूपियं जेण ॥ परिभावियं न चित्ते लोए लहुयत्तमत्तणो जेण । जेणोभयलोयभयं, न थेवमेत्तं पि संभरियं ॥ उमगविलग्गेणं, मत्तगएण व मिठरहिएण । परपुट्ठवालएण व परघरसंचरणसीलेण ॥ भक्खाभक्खविभागं, अपेक्खमाणेण हुयवहेणेव । गिरिनइपयपूरेण व नीयं चिअ वच्चमाणेण ॥ विसरुक्खेण व नीसेसलोयउबेयकरणदक्खेण । सयलजणगरहणिज्ज, लंखयकुलमणुसरंतेण ॥ अहह मए मूढेणं, को कलंको कुलम्नि ससिविमले । सयणाणं वयण-सरोरुहेसु मसि-कुच्चओ दिन्नो ॥ ૧ નૃત્યકલામાં વિવિધ ચેષ્ટાઓને. ૨ દેખે છે. ૩ વિષવૃક્ષની જેમ. ૪ નટના કુળને. ૫ શાહીને ચડે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy