SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबकं भो मंति ! किं चिरावह, किं मे नो मुणह वेयणं अंगे ? | हा निडुंरं न फुछ, हियां में गरुरुदुक्खंपि ॥ २८५ ॥ अह मंतिदारसयणा, सेयराहमुदाहरति त्यमाणा । ११० मा कुण विक्खण ! खए, खारक्वेवं खणेणम्ह ॥ २८६ ॥ जइ ऋह वि बुद्धिखूणं, संजायं दिव्वजोगओ एगं । ता मा करेह बीयं, गंडोवरिफोडियातुलं ॥ २८७ ॥ भयकायराण सरणं, भवंति धीरा धेराहरत्थेज्जा । धीरावि धीरयं जइ, चयंति ता होउ किं सरणं ? ॥ २८८ ॥ अन्नं च चिरपरिपालियमेयं, रज्जमसंपत्तसत्तुसंतावं । हयविप्पहयं होही, तुमए मुक्कं मुहुत्तेण ॥ २८९ ॥ काऊण कुलच्छेयं, मा पूर मणोरहे रिजणस्स । पज्जालिऊण भुवणं, को उज्जोय कुणइ इ ? ॥ २९० ॥ -उप एसपयवित्तीए पु० ३५० । ૧ એક સાથે. ૨ પર્વતના જેવા સ્થિરતાવાળા. ૩ બુદ્ધિશાળી. www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy