SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबकं छेत्तूण सीहपुच्छागिईणि तह कोगणिप्पमाणाणि । खावंति मंसखंडाणि नारए तत्थ महकाला ॥ ११०॥ हत्थे पाए अरू बाहू सिरा तह य अंगुवंगाणि । छिंदति असी असिमाइएहिं निच्चंपिं निरयाणं ॥ १११॥ पत्तधणुनिरयपाला असिपत्तवणं विउव्वियं काउं । दंसति तत्थ छायाहिलासिणो जंति नेरतिया ॥ ११२ ॥ तो पवणचलिततरुनिवडिएहिं असिमाइएहिं किंर तेसिं । कण्णोठ्ठनासकरचरणऊरूमाईणि छिंदति ॥ ११३ ॥ कुंभेसु पयणगेसु य सुठेसु य कंदुलोहिकुंभीसु । कुंभीओ नारए उक्कलंततेल्लाइसु तैलति ॥ ११४ ॥ तडयडरवफुट्टते चैणयव्व कयंबवालुयानियरे । भुंजंति नारए तह वालुयनामा निरयपाला ॥ ११५ ॥ वसु(?स)पूयरुहिरकेसट्ठिवाहिणिं कलयलंतजउसोत्तं । वेयरणिं नाम नइं अइखारुसिणं विउठनेउं ॥ ११६॥ वेयरणिनरयपाला तत्थ पवाहंति नारए दुहिए। आरोवंति तहिं पि हु तत्ताए लोहनावाए ॥ ११७ ॥ नेरइए चेव परोप्परपि परसूहि तच्छयंति ददं । करवत्तेहि य फाडंति निद्दयं मज्झमझेण ॥ ११८ ॥ ૧ કેડી જેવડાં. ૨ તળે છે. ૩ ચણાની જેમ. ૪ કદંબ વૃક્ષનાં પુના જેવી રેતીના સમુદાયમાં. ૫ મુંજે છે. ૬ ચરબી અને પરૂ. 9 કલાલ ઉકળતા લાખના રસ જેવા પ્રવાહવાળી. ૮ અતિશય ખારી અને ઉષ્ણ ૯ છોલાવે છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy