SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ४४ करुणरसकदंबकं पुणो, मा खंडियवओ संसारं भमिहिसि " । सो भणइ - " अंब ! पावकम्मो अहं न तेरामि संजनं काउं, जइ परमणसणं करेमि " । ताए भन्नइ " एवं करेहि । मा असंजओ होउ तुच्छ विसयसुह हे उमणंत दुक्खसंघाय - मावज्जसु किञ्च "" वरं प्रवेष्टुं ज्वलितं हुताशनं, ४२नारे।. न चापि भग्नं चिरसंचिंतं व्रतम् । वरं हि मृत्युः सुविशुद्ध कर्मणो, न चापि शीलस्खलितस्य जीवितम् ॥ ३ ॥ पच्छा सो सव्वं सावज्जं जोगं पेच्चक्खित्ता कैयदुक्कडगरिहो खामिय-सयलसत्तो कयच उसरणगमणो वोसिरियसव्वसंगो पुणो पुणे कयपंचनमोक्कारो काऊणमणरुणं सुहज्झाणोवगओ तत्तसिलाए पाओवगमणेणं ठिओ मुहुत्तेण सुकुमालसरीरो नवणीयपिंडो व्व उण्हेण विलीणो गओ सुरलोयं । - उत्तरज्झयणसुत्त वित्तीए अ० १, पु० २१ ૧ શક્તિમાન નથી. ૨ પ્રત્યાખ્યાન કરીને. ૩ પાપની નિંઘ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy