SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ३४ करुणरसकदवर्क [२२] पियाए मरणमि सुग्गिवविलावो। हा वल्लहि ! हा सामिणि !, हा जीवियदायगे ! विसालच्छि ! । हा मह हिययनिवासिणि !, हा कत्थ गया मभं मोत्तुं ? ॥११६॥ हा गोरदेहि ! हा पिहुपओहरे! हा सुकोमलसरीरे ? । हा कह निन्धिण-विहिणा, तुह उवरिं पाडिया विज्जू ? ॥११॥ 'घणसारघुसिणचच्च(चंद)ण-उचिअसरीरंमि कह णु हयविहिणा। विज्जुनिवाओ विहिओ, मज्झ अउन्नेहिं पावेण ॥ ११८ ॥ हा देवि ! तुज्झ विरहे, नरनारीसंकुलं इमं नयरं । उज्वसियनयरसरिसं, अडविसमाणं च पडिहाइ ॥ ११९ ॥ किल देवि ! तं भणन्ती, तुह विरहे अच्छिउं न सकेमि । तं कह अहं अहन्नो, तुमए सहसा परिच्चत्तो? ॥ १२० ॥ हा किं न किं पि जम्पसि, किं वा तं सुयणु ! मज्झ रुट्ठा सि । किं व मए अवरद्धं, सुन्दरि ! तं मज्झ साहेसु ॥ १२१ ॥ तं चिय मह वल्लहिया, नेहो मह नस्थि अन्नइत्थीसु । तुज्झ कए परिचत्तो, सयलो ओरोहनारिजणो ॥ १२२ ॥ तहवि तुमं किं सुन्दरि !, निब्भररत्तस्स देसि नालावं ? । ता पसिय पसिय सामिणि !, उट्ठिय मह देसु पडिवयणं ॥१२३॥ -सुरसुंदरीचरिए परि० २ । ૧ કપૂર, કેસર તથા ચંદનના લેપને યોગ્ય. ૨ અપુણ્ય વડે. ૩ અધન્ય. ૪ અંતઃપુરનો સ્ત્રીવર્ગ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy