SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ३० करुणरसकदंबकं [१९] अयंडे पुरन्दरभट्टगेहे अकंदो। एत्थंतरंमि नाइदूरे पुरंदरभट्टगेहंमि समुद्धाइओ अकंदो पवित्थरिओ भरेण । हा किमेयं ति संभंतो राया । मणियं च णेण-"अरे वियाणह, किमयं " ति । कुमारेणभणियं-"ताय ! अलं कस्सइ गमणखेएण, वियाणियमिणं"। राइणा भणियं-“वच्छ ! किमेयं" ति । कुमारेण भगियं-" ताय ! संसारविलसियं" । राइणा भणियं–“वच्छ ! न विसेसओ ऽवगच्छामि ।" कुमारेण भणियं-" सुणाउ ताओ। अद्धउवरओ पुरंदरभट्टो त्ति तन्निमित्तं पवत्तो तस्स गेहे अकन्दो"। राइणा भणियं-" वच्छ सो अज्जेव दिवो मए"। कुमारेण भणियं–ताय ! अकारणमिणं मरणधम्मीणं" । राइणा भणियं—“वच्छ ! न कोइ एयस्स वाही अहेसि; ता कहं पुण एस उवरओ"। कुमारेण भणियं—“ताय ! अवत्तव्वो एस वैइयरो गरहिओ एगंतेण ।” राइणा भणिय-" वच्छ ! ईइसो एस संसारो, किमेत्थ अगरहियं नाम ! महन्तं च मे कोउयं ति साहेउ वच्छो। न य एत्थ कोइ 1 भापी भरोसा. २ ता-त. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy