SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सू. Gov d. O गणककुमुदकौमुदीटीकासमेतम् । ( १९ ), त्रिकर्मसंस्कृताः सूर्यादिग्रहाः । उ. पा. मं. बु. बृ. शु. ११ 6 4 ७ ३ ६ ३ १२.२७ 0 १८ ४ १ ३३ ४० १२ ५९ १३ २६ २९४० १५ १३ ४८ १ गतिः । ु ९. १६ २९ १० २३५२ श. १ २५ ५५ ४९ ५९ ७९० ६ ३ ३१ २४५ ५ ९६ २ ८. ३५ ४१ ११ २६ ३२ O ८ १.० इति करणकुतूहलवृत्तावेतस्यां सुमतिहर्षरचितायां गणककुमुदकौमुद्यां विवृतग्रहमध्यमानयनं प्रथमोऽध्यायः ॥ १ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat अथ द्वितीयः स्पष्टाधिकारो व्याख्याते । तत्रादौ मन्दकेन्द्रोपयुक्तानि मन्दोच्चानीन्द्रवज्रयाह मन्दोच्चमर्कस्य गजादि७८भागा भौमादिकानां सदलाष्टसूर्याः । तत्त्वाश्विनः २२५ सार्द्धयमाद्रिचन्द्राः १७२।३०क्वष्टौ शशाङ्काङ्गयमाः क्रमेण ॥ १ ॥ T अष्टसप्तत्यंशा राशिद्वयमष्टादशांशाः २।१८ सूर्यस्य मन्दोञ्चम् । चन्द्रोच्चन्तु गणो द्विधेत्यादिनोक्तम् । भौमस्य सदलाष्टसूर्यात्रिंशत्तलाधिकाष्टाविंशत्युत्तरशतांशाः राशिचतुष्टयम् ४ अष्टांशाः ८ त्रिंशत्कलाः भौमस्य मन्दाच्चम् । तत्त्वाश्विनः पञ्चविंशत्युत्तरद्विशतांशाः पञ्चदशांशाधिकसप्तराशयो बुधस्य मन्दोच्चम्७ । १५।सार्द्धास्त्रिंशत्कलाधिका यमाद्रिचन्द्रा द्विसप्त www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy