SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स । इतिवृत्तकं १ - एकनिपातो - पाटिभोग-वग्गो ( १. - राग - सुत्तं १।१।१ ) वृत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं - "एकधम्मं । भिक्खवे ! पजहथ । अहं वो पाटिभोगो अनागामिताय । कतमं एकधम्मं ? लोभं भिक्खवे ! एकधम्मं पजहथ । अहं वो पाटिभोगो अनागामिताया'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वच्चति येन लोभेन लुद्धासे सत्ता गच्छन्ति दुग्गतिं । तं लोभं सम्मदय पजहन्ति विपस्सिनो । पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ॥ अयम्प अत्यो वुत्तो भगवता इति मे सुतन्ति ॥ १ ॥ ( २ – - दस - सुतं १।१।२ ) वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं - " एक धम्मं भिक्खवे ! पजहथ । अहं वो पाटिभोगो अनागामिताय । कतमं एकधम्मं ? दोसं भिक्खवे ! एकधम्मं १. 1 स्कंधः 2 पजहत B. अत्राग्रेच २. 4 द्वेषः दोसो द्वेष दोसन्ति अनत्थम्मे अचरीति आघातो जायतीति १।१।२ ] पाटिभोगो ति पटिभू' A, A [ १ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034513
Book TitleItivuttakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy