SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३ - तिकनिपातो १ – पठमवग्गो (५० - मूलधातु - सुत्त २।१।१ ) वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - "तीणि" - मानि भिक्खवे ! अकुसलमूलानि । कतमानि तीणि ? लोभो अकुसलमूलं, दोसो अकुसल मूलं, मोहो अकुसलमूलं । इमानि खो भिक्खवे ? तीणि अकुसलमूलानीति । एतमत्थं भगवा अवोच, तत्थेतं इति बुवति : - लोभो दोसो च मोहो पुरिसं* पापचेतसं । हिंसन्ति अत्तसम्भृता तचसारं' व सम्फलन्ति ॥ अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ॥ १ ॥ 7 (५१ - मूलवातु-सुत्त ३।१।२ ) वृत्तं तं भगवता वृत्त मरहता ति मे सुतं - "तिस्सो इमा भिक्खवे ! धातुयो । कतमा तिस्सो ? रूपधातु अरूपधातु निरोधधातु ! इमा खो भिक्खवे ! तिस्सो धातुयो' ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति रूपधातुपरिज्ञाय अरूपेसु असण्ठिता । निरोधे ये विमुच्चन्ति ते जना मच्चुहायिनो 10 || ५०. 1 तीनि C. E. 2 तीनि E. 3 " एतमत्थं ", " अयम्पि - इति वाक्यद्वर्य केवलं M.; D.E. इयमेव गाथा कोसलसंयुत्त १-२ (Feer, p. 70 ), III. ; ( तत्रैव p. 98). + पूरिसं, B. 5 अत्यसम्भ, B. • सम्फलन्ति, E. M., कोसलसं० सफल, B.D. P.; सबलन्ति, C. 7 वृत्तं हेतं, एतमत्थं, अयम्पि - इति तु केवलं M. ५१. इमे, B. C. विमुञ्चन्ति B. 8 ४० ] Shree Sudharmaswami Gyanbhandar-Umara, Surat 10°हायिनोति, B. C. [ ३११२ www.umaragyanbhandar.com
SR No.034513
Book TitleItivuttakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy