SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २।९।१० ] संवेजनिय-सुत्तं [ २७ (३७–संवेजनिय-सुत्तं २।६।१०) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"द्वीहि भिक्खवे! धम्मेहि समन्नागतो भिक्खु दिट्ठ'व! धम्मे सुखसोमनस्स वहुलो विहरति, योनिसो2 आरद्धो होति आसवानं खयाय । कतमेहि द्वीहि ? संवेजनीयेसु' ठानेसु संवेजनेन संवेगस्सः च योनिसो पधानेन । इमेहि खो भिक्खवे! द्वीहि धम्मेहि समन्नागतो भिक्खु दिद्रु'व' धम्मे सुखसोमनस्सबहुलो विहरति, योनिसो आरद्धो होति आसवानं खयाया'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति संवेजनीयेसु ठानेसु संविज्जेथेव10 पण्डितो। आतापी11 निपको भिक्खु पञ्जाय समवेक्खिय ॥ एवं विहारी11 आतापी] सन्तवुत्ति अनुद्धतो। चेतोसमथ मनुयुत्तो खयं दुक्खस्स पापुणे'ति13 ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१०॥ वग्गो पठमो + । तस्सुद्दान 1 5-- द्रे इन्द्रिया (२८,२८) द्रे तपनीया (३०,३१)सीलेन अपरे 1 6 दचे (३२,३३) । अनोत्तप्पी17 (३४) कुहना 18 च18 (३५,३६) ३७. 1 चेव' B.D.E.P.Pa. ' योनिसो, C.; योनिस्स, M.; योनिस्सया, B.; योनीचस्स, D.E. (योनिच्° द्वितीयवारं योनिसो चस्स' P.Pa. खयाया'ति' B.C.Pa. 4 °इयेसु B.C.M.Pa. A. संवेगस्स-संवजित्वा पधानेन च, सर्वत्र हस्त न त. Aa-M. १°ट्रयेस. B.C.P.Pa.; संवेजनियठानेसु, M. चेव' B.D.E.P.Pa. संविज्जेथेव-किम संविज्जतेव, M.; ग्रन्थेऽपि Aa; A. स्पष्टयते--संविज्जेय्य, संवेगं करेय्य, संविजित्वा ! इति पाठान्तरं निर्दिश्य--संवेजेथेव, D.E.; संवज्जय्य च, P.Pa.; संवेज्जतेव' C.; संवेजते च' B.; संवेगट्टाने संविज्जन्ति, धम्मपदं Faus. 1120. 10 °ईM.; °इ, अन्येषु हस्त० 11 समचेतोपय्यम, E.; °वेतोपथम, D. 12 पापुणोति, D.E. 18 ततियो, M.; B.C. P.; पुस्तकेष्वपि उद्दान; इत्यतःप रं; D.E. Pa. वग्गो--इति केवलम्। 14 तस्सदानं (?) केवलं M. 15 अपरेण, D.E. 16 अनोत्तापि, B.P.; °ई, M. 17 चेव, C.D.E. 18 तरेस C.P Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034513
Book TitleItivuttakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy