SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ २–दुतिय-वग्गो (११-मोह-सुत्तं २।१) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सूतं-"मोहं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । मोहञ्च खो। भिक्खवे! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया'ति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति येन मोहेन मूळहासे सत्ता गच्छन्ति दुग्गति। तं मोहं सम्मदज्ञाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ।।१।। ( १२-कोध-सुत्तं १।२।२ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"कोधं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । कोधञ्च खो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयायाति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति येन कोधेन कुद्धासे सत्ता गच्छन्ति दुग्गति । तं कोघं सम्मदज्ञाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ।।२।। ११. 1 खो -त्यक्तं D.E. Pa. (P. पुस्तके पंक्तेरधो योजितम् ) 2 दुग्गति, P.Pa. 3 ति B. १२. + दुग्गति, Pa. [ १।२।२ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034513
Book TitleItivuttakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy