SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ १1१1७ ] सब्ब-सुत्तं ( ५- मक्ख सुतं १।११५ ) वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं एकधम्मं भिक्खवे ! पजहष अहं वो पाटिभोगो अनागामिताय । कतमं एकधम्मं ? मक्खं भिक्खवे! एकधम्मं पजहथ । अहं वो पाटिभोगो अनागामिताया'ति । एतमत्थं भगवा अवोच । तत्येवं इति बुच्चति येन मक्खन मक्वासे सत्ता गच्छन्ति दुग्गति । तं मवखं सम्मदञ्ञाय पजहन्ति विपस्सिनो । पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति जयपि अत्यो वृत्तो भगवता इति मे सुतन्ति ॥ ५ ॥ [ ३ ( ६ - मान- सुतं १।१।६ ) वृत्तं तं भगवता वृत्तमरहता ति मे सुतं " एकधम्मं भिक्खवे ! पजहथ । अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं ? मानं भिक्खवे! एकधम्मं पजहथ । अहं वो पाटिभोगो अनागामिताय। एतमत्वं भगवा अवोच तत्येतं इति बुच्चति- येन मानेन मत्तासे सत्ता गच्छन्ति दुग्गतिं । तं मानं सम्मदञाय पजहन्ति विपस्सिनो । पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ॥ अयम्प अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ ६ ॥ ( ७ - सम्ब- सुतं १।१।७ ) वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं - "सब्बं भिक्खवे ! अनभिजानं अपरिजानं तत्य चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । सब्वञ्च लो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया'ति । ५. 1 C. D. E. P. Pa. हतेषु मानसुतं प्राग् पश्चाद् मक्खसुत्तं । अनुसरति B. M. च A ; १० सूत्रानन्तरं उद्दानं द्रष्टव्यम् । ७. सम्बम्पि, B. 1 2 अभब्बो, C. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034513
Book TitleItivuttakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy