SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९८ ] इतिवुत्तकं [ चतु. ११ कुसीतो हीनविरियोति वुच्चति ।-सयानस्स चे पि भिक्खवे भिक्खुनो जागरस्स उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा; तञ्चे भिक्खवे' भिक्खु अधिवासेति नप्पजहति न विनोदेति न व्यन्तिकरोति न अनभावं गमेति, सयानो पि भिक्खवे भिक्खु जागरो एवंभूतो अनातापी अनोत्तप्पी सततं समितं कुसीतो हीनविरियोति वुच्चति ।-चरतो चे पि भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितको वा विहिंसविातक्को वा; तञ्चे भिक्खवे भिक्खु नाधिवासेति' पजहति विनोदेति व्यन्तिकरोति अनभावं गमेति, चरं पि भिक्खवे भिक्खु एवंभूतो आतापी ओत्तप्पी सततं समितं आरद्धविरियो पहितत्तो ति वुच्चति । ---ठितस्स चे पि: भिक्खवे भिक्खुनो उप्पज्जति कामवित्तक्को वा व्यापादवितक्को वा विहिंसावितक्को वा:तञ्चे भिक्खवे भिक्ख नाधिवासेति पजहति विनोदेति व्यन्तिकरोति अनभावं गमेति, ठितो' पि भिक्खवे भिक्खु एवंभूतो आतापी ओत्तप्पी सततं समितं आरद्धविरियो पहितत्तो' ति वुच्चति ।-निसिन्नस्स चे पि10 भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितको वा विहिंसावितक्को वा; तञ्चे भिक्खवे11 भिक्खु नाधिवासेति पजहति विनोदेति व्यन्तिकरोति अनभावं गमेति, निसिन्नो पि भिक्खवे भिक्खु एवं भूतो आतापी ओत्तप्पी सततं समितं आरद्धविरियो पहितत्तो' ति वुच्चति।-सयानस्स12 चे पि13 भिक्खवे भिक्खुनो जागरस्स1 3 उप्पज्जति कामवितक्को वा व्यापादवितको वा विहिंसावितक्को वा; तञ्चे14 भिक्खवे : भिक्खु नाधिवासेति पजहन्ति विनोदेति व्यन्तिकरोति अनभावं गमेति, सयानो पि भिक्खवे भिक्खु जागरो एवंभूतो आतापी ओत्तप्पी सततं समितं आरद्धविरियो पहितत्तो ति दुच्चतीति। चरं वा यदि वा तिट्ठ निसिन्नो उदवा सयं ।16 यो वितक्कं वितक्केति पापकं गेहनिस्सितं ॥ कुमग्गं17 पटिपन्नो18 सो मोहनेय्येसु मुच्छितो। अभब्बो तादिसो भिक्खु फुटूं19 सम्बोधिमुत्तमं । 1चे, केवलं M. पिखो, D.E. नाधिव, सर्वदा ह. नडीध, B.C. D.E.; अनधिव,° P.Pa. 4° त्थो, C. नास्ति C. नास्ति D.E.P.Pa. निसिनो, C. भिक्खु जागरो एवं भ, °C. १°त्थो, C. 10 नास्ति B.C. 11नास्ति D.E.P.Pa. 12यवेकटि (?),C. 1 नास्ति C. 1+तं चे पि, B. 1 केवलं M. 16द्र० सू० ८६ 17कुम्भगं, D.E. 18पति', D.E.Pa. 19 फटा, P.Pa. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034513
Book TitleItivuttakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy