SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ वीसलदेवना समयनुं दानपत्र १२ भवानीपतिं समभ्यर्च्य संसारासारतां विचिंत्य नलिनीदलगत जललवतरलतरं जीवि तव्यं यौवनमश्वि १३ र्यं चावगम्य ऐहिकं पारत्रिकं च फलमंगीकृत्य पितामहराण कश्रीलूणपसाजदेवश्रेयोर्थं आशापल्यां १४ पूर्वसंकल्पितसत्रे अपूर्व अष्टौ ब्राह्मणान् भोजयितुं तथा तत्रत्यप्रपाभरापनार्थं च तथा मंडल्यांस्वपि - १५ तुः राणकश्रीसंग्रामसिंहदेव श्रेयसे अपूर्वद्वादशसंख्यकान् ब्राह्मणान् राजान्नपानव्यञ्जन तांबूला - १६ दिसर्वोपस्करसहितभोजनं भोजयितुं तथा कन्यागतापरपक्षे चतुर्दशब्रह्मपुरीयकब्राह्मणनां पंचद १७ शदिनानां श्राद्धे सदक्षिणा निर्वापाः तथा सदैवामावास्यायाममावास्यायां अमीषामपि ब्राह्मणानां अनुप्र १८ पाट्या सदक्षिणा पंच निर्वापाः तथा पारायणोपविष्टकपिलावर्त्तब्राह्मणानां निर्वाणा तथा पाभरापनार्थं १९ तथा बल्लालनारायणरूपनारायणदेवयोर्नित्यं पंचोपचार पूजानैवेद्यार्थं तथा विशेषपचोपस्करपू पतरूं बीजुं १ जानैवेद्यर्थं तथा पतितधुषितधर्मस्थानानामद्धरणार्थं वैशाषीपर्वणि अस्मिन्नेव पथके संतिष्टमान २ मेणाभिधानामेकस्य तथा मंडल्यां भूमिहल ६ तथा हाट १२ तथा रिण - सीहवसणग्रामेर्येपलमा ३ नभूमिहल ६ तथा लुंडावसणेत्यवाटिका १ तथा रूपापुरेत्यवाटिका १ तथा आशापल्यां शुक्लमंडपिका ४ यां दिनं प्रति द्र १ नृम्भकः करदपल्लडिका १ एतेषां समस्तानामुत्सर्गं कृत्वा श्रीमूलेश्वरदेवीय मठपतिम ५ हामुनींद्रराजकुल श्रीविष्वमित्रस्य निर्वाहरणार्थं शासनं समर्पितं । मेहूणाग्रामस्याघाटा यथा । पूर्वस्यां दि ६ शिचून्नरिग्रामसुहासडाग्राम रउनीग्रामत्रषाणं सीमायां सीमा । दक्षणस्यां दिशि षांडिहाग्राम नालोडाग्राम ना. १२ व! मैश्वं ५ १८ दृषित; मुद्धरणार्थे; वैशाखी; संतिष्ठ ५२ एक वाम विश्रामित्रस्य; समर्पितं Shree Sudharmaswami Gyanbhandar-Umara, Surat ५५ सदक्षिणाः; निर्वापाः + १ व नैवेद्यार्थ; त्रुषित; अथवा उहाथ हाय ग्रामेत्रे. ५. 3 वाय। 'शुल्क' प'. ४ वाया ब्रम्मैकः, भेट वा त्रयाणा दक्षिणस्या www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy