________________
२०६
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
१ ओं ॥ स्वस्तिमानस्तु दैत्यारिगुष्ठो धर्ममहिरुहः । महेन्द्रादिपदं यस्य परिपाकोज्वलं फलं ॥१ श्री श्रीमालकुले मंत्री प
२ वित्रीकृतभूतलः । उदयो नाम शीतांशुसितकीर्त्तिरजायत । २ अंग भूरब्धिगंभीरस्ततः श्रीचाहडोऽभवत् । प ॥
३ प्रसिंहं कुलद्योतिसुतरामस्त यः ॥ ३ बभूव पद्मसिंहस्य गुरुभक्तस्य गेहिनी । प्रिया पृथिमदेवीति मैथिली ॥
४ व रघुप्रभोः ॥ ४ तयोस्त्रयोऽभवन्पुत्राः सुत्रामगुरुवाग्मिनः । मिथः प्रीतिजुषां येषां न त्रिवर्गो पमेयतां ॥। ५ ज्या-
५ यान्महणसिंहो मूत्सलक्षस्तेषु चानुजः । लेभे सामंतसिंहस्तु कनिष्ठज्येष्ठतां तयोः ॥ ६ श्रीवीसलमहीपालः श्री ॥
६ सलक्षकरांबुजम् । चक्रे सौराष्ट्रकरणस्वर्णमुद्रांशुभासुरं ॥ कृतः प्रभो स्तस्यैव शासनात् ॥ दधौ दिव्यां
७ तनुं देवात्यक्त भूतमयाकृतिः ॥ ८ श्रेयसे प्रेयसस्वस्य आतुः सामंतमंत्रिणा । सलक्ष [ना] रायर्णे इत्यस्यापि प्रतिमाहरेः
८ ॥९ रैवताचलचूलैच श्रीनेमिनिलयाग्रतः प्रांशुप्रासाद प्रस्थापि बिंबं पार्श्वजिनशितुः ॥ ९० यथा वीसलभूपा
९ लः सुराष्ट्र।धिकृतं व्यधात् । सामंतसिंहं सचिवं तथैवार्जुनभूपतिः ॥ ११ स जातु जलवेस्तीरे पथि द्वारवतीपतेः । श्रु ॥
७ स लाटदेशाधि
१० श्राव रेवतिकुंडमिंदं कालेन जर्जरं ॥ १२ निजप्रभावबीजेऽस्मिन्पूर्वंहिकिलरेवती [I] चिक्रीड सह कांतेन वेलावनवि
११ [हा]रिणी ॥१३ अत एतन्महातीर्थं जननीश्रेयसेमुना । नवैरुपलसोपानैः
सुरवापीसमं कृतं ॥ १४ गणेशक्षेत्रपाला ॥
१२ âचंडिकामातृभिः समं । कारितौ कृतिना चेहमहेशजलशायिनौ ॥१५ किं चात्र सच्चरित्रेण रेवतीबलदेवयोः [ ।]
૧ વેટસન મ્યુઝિયમ રાજકોટમાંના રબિંગ ઉપરથી. લીટીમા જગ્યા ભરવા માટે લાં છે. ૪ અહીં છન્દોષ છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२ छ.
૩ આ તેમ જમીજી
www.umaragyanbhandar.com