SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २०६ गुजरातना ऐतिहासिक लेख अक्षरान्तर १ ओं ॥ स्वस्तिमानस्तु दैत्यारिगुष्ठो धर्ममहिरुहः । महेन्द्रादिपदं यस्य परिपाकोज्वलं फलं ॥१ श्री श्रीमालकुले मंत्री प २ वित्रीकृतभूतलः । उदयो नाम शीतांशुसितकीर्त्तिरजायत । २ अंग भूरब्धिगंभीरस्ततः श्रीचाहडोऽभवत् । प ॥ ३ प्रसिंहं कुलद्योतिसुतरामस्त यः ॥ ३ बभूव पद्मसिंहस्य गुरुभक्तस्य गेहिनी । प्रिया पृथिमदेवीति मैथिली ॥ ४ व रघुप्रभोः ॥ ४ तयोस्त्रयोऽभवन्पुत्राः सुत्रामगुरुवाग्मिनः । मिथः प्रीतिजुषां येषां न त्रिवर्गो पमेयतां ॥। ५ ज्या- ५ यान्महणसिंहो मूत्सलक्षस्तेषु चानुजः । लेभे सामंतसिंहस्तु कनिष्ठज्येष्ठतां तयोः ॥ ६ श्रीवीसलमहीपालः श्री ॥ ६ सलक्षकरांबुजम् । चक्रे सौराष्ट्रकरणस्वर्णमुद्रांशुभासुरं ॥ कृतः प्रभो स्तस्यैव शासनात् ॥ दधौ दिव्यां ७ तनुं देवात्यक्त भूतमयाकृतिः ॥ ८ श्रेयसे प्रेयसस्वस्य आतुः सामंतमंत्रिणा । सलक्ष [ना] रायर्णे इत्यस्यापि प्रतिमाहरेः ८ ॥९ रैवताचलचूलैच श्रीनेमिनिलयाग्रतः प्रांशुप्रासाद प्रस्थापि बिंबं पार्श्वजिनशितुः ॥ ९० यथा वीसलभूपा ९ लः सुराष्ट्र।धिकृतं व्यधात् । सामंतसिंहं सचिवं तथैवार्जुनभूपतिः ॥ ११ स जातु जलवेस्तीरे पथि द्वारवतीपतेः । श्रु ॥ ७ स लाटदेशाधि १० श्राव रेवतिकुंडमिंदं कालेन जर्जरं ॥ १२ निजप्रभावबीजेऽस्मिन्पूर्वंहिकिलरेवती [I] चिक्रीड सह कांतेन वेलावनवि ११ [हा]रिणी ॥१३ अत एतन्महातीर्थं जननीश्रेयसेमुना । नवैरुपलसोपानैः सुरवापीसमं कृतं ॥ १४ गणेशक्षेत्रपाला ॥ १२ âचंडिकामातृभिः समं । कारितौ कृतिना चेहमहेशजलशायिनौ ॥१५ किं चात्र सच्चरित्रेण रेवतीबलदेवयोः [ ।] ૧ વેટસન મ્યુઝિયમ રાજકોટમાંના રબિંગ ઉપરથી. લીટીમા જગ્યા ભરવા માટે લાં છે. ૪ અહીં છન્દોષ છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat २ छ. ૩ આ તેમ જમીજી www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy