SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ १७८ अक्षरान्तर १ ओं नमः शिवाय भूर्भुवः स्वश्वरं देवं गंदे पीठं पिनाकिनं स्मरति श्रेयसे यस्तं .. पुरा समस्तराजा निर्जित...... २ बलिविराजितमहाराजाधिराजपरमभट्टारकपरमेश्वरनिजभुजावक्रमु ( म ) रणांगणाव - .... पार्वतीपतिबरलब्धप्रौढप्रताप श्रीकुमारपालदेव कल्याणविजयराज्ये स्वे स्वे वर्तमाने श्रीशंभुप्रसादावाप्तस्वच्छपूरत्नपुरचतुराशिकायां महाराजभुपाल - श्रीरायपालंदवान्महासनप्राप्त श्री पूनपाक्षदेव श्रीमहाराज्ञी श्रीगिरिजादेवी संसार गुजरातना ऐतिहासिक लेख .... स्यारता ४ विचिंत्य प्राणिनामभयदानं महादानं मत्वा अत्र नगरनिवासी (सि ) समस्तस्थाना(न) पतिब्राह्मणान् समस्ताचार्यान् समस्तमहाजनान् तांबोलिकान् प्रकृती ( ति ) किंकृती ( ति ) नः संबोध्य संविदितं शासनं संप्रयुंजति यथा अद्य अ५ मावास्यापव्र्व्वणि प्राणिनामभयदानशासनं प्रदत्तं स्या (ना) स्वा देवपितृमनुष्यान् - केन संतर्प्य वारावार.... पृद्देवतां प्रस्व ( सा ) ऐहिकपारत्रिकफलमंगीकृत्य प्रेत्य यशोभिवृद्धये जीवस्य अमारिदानं ६ मासे मासे एकादश्यां चतुर्दश्यां अमावास्या (यां ) उभयो (:) पक्षे ( पक्षयोः ) श्रेष्ठतिथौ भूसहायशासनादकपूर्व स्विःपरंपराभिः प्रदतं अस्मदीयभुवि भोक्ता महामात्यः सांधिविग्रहिक प्रततस्वपुरोहितप्रभृति ७ समस्तठकुराणां तथा सर्वान् संबोधयत्यस्तु वः संविदितं ........ कारापनाय (करणाय) ८ महाजनानां पणन लिख्यते राज्ञा समयं निग्रहणीयः श्रुत्वा शासममिदमाचंद्राक्कं यावत् पालनीयं उक्तं च यथा व्यासेन बहुभिर्वसुधा भुक्ता राजभिः यस्य यस्य यदा भूमीतस्य तस्य तदा फलं सर्वानित्थं भाविनः ९ पार्थिवेन्द्रान् भूयो भूयो याचते रामचंद्रः सामान्यायं धर्म ( से ) तुर्नृपाणां काले काले पालनीयो भवद्भिः अस्मद्वंशसमुत्पन्नो धन्यः कोपि भविष्यति तस्याहं करसंलग्नो नलोप्यं मम शासनं अमावास्यां पुण्यतिथिं भांडप्रजा ( ज्वा ) लनं च ( पौर्विकैः ) कुंभकौरश्चनो कार्य १० तासु तिथिष्ववज्ञाविभः प्राणिवधं कुरुते तस्य शिक्षापनां दद्मि द्र ४ चत्वारि नडुलपुरवासी प्राग्वाटवंशजः शुभंकराभिधानः सुश्रावकः साधुधार्मिकः तत्सुतौ इह हि योनौ जातौ पूतिगसालिगौ तै ( ताभ्यां ) कृपा ( पया ) प्राणिनामर्थे विज्ञप्य शासनं ........ ११ . स्वहस्तः श्रीपूनपाक्षदेवस्य लिखितमिदं पारि०लक्ष्मीधर सुतठ० जसपालेन प्रमाणमिति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy