SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ निकुम्भल्लशक्तिनुं बगुम्रानुं दानपत्र १६ नकादी[ न् *] राजरास्थानीयचोरा ( रो )ध्धरणिक दांडपाशिक दूतगमगमिकभटचाटसि ( से ) १७ वकादी [ नू * ] ब्राह्मणाचरां (नू ) वणिग्द ( ज ) नपदाम् (न्) अन्या[ - * ]श्च विषय[ प x ] तिराष्ट्रग्रामरू (कू )-- X १८ ट् [ 1 * ] युक्तक महत्तराधिकारिकादीम ( न ) युत्यस्तु वो विदित [ - मैय्[* ] १९ परलोकवेक्षत्वम [ - × ] गीक्रि ( कृ ) त्य पतरुं बीजं 1 १० महार्थं व ( च ) श्रुत्वा दतैः त्रयण्णाहारांतर्गतविषये बलिसग्रामो २१ बलिचरूवैश्वदेवाग्नी ( नि ) होत्रादि क्रियोत्सपणार्थी [ ] मातापित्र् [ ओ* ] * रात्मनश्च पु २२ ण्ययशोभित्रि ( वृ ) द्धये आच [ नू x ]द्रार्क ( क ) ा वर्णवक्षितिस्थितिसमकालीनः पुत्रो (पौ) त्रान्वयकम् ( * ) २३ पभोग्यः सभूतवातप्रत्य् [ 1 ]योपरिकरैः सर्व्वादानदित्य विष्टिप्र[ * ]तिभेदिकापरिहीनः २४ भूमिच्छिद्रन्यायेनाचटभटप्रवश्यं सोद्रंगः स्[* ]परिकरः भाद्रपद पौर्णम् [[ ]स्यां विज * २५ यानिरूद्धपुरीवास्तव्य भारद्वाजसगोत्रवाजि ( ज ) सनेय्[* ]म् [ [ * ]ध्यंदिन सब्रह्मचारिणे बप्पस्वामि २६ न्[* ] दीक्षितस्यित्ये' उदकातिसर्गेण प्रतिपादितः [* ] यतास्मद्व[ - ] राजैरन्यै व्र्वा २७ गामित्रि(नृ )पतिभिर्न्नलव् [* ]णुकदली सारं संसारं जलबुद्बुदोपमंच जीवितमवधार्थ्य २८ शिरीषकुसुमसद्रि ( दृ ) शाचंपाचं यौवन [ 1. ] गिरीनदी सलिलगत्वराणि चैश्वर्य्[T + ] णि प्रबस ( ल ) २९ पवनाहताश्वत्थापत्[ त् +]त्रचंचला च राज: 'श्रीरित्ययम ाकेलय्यायमस्मदायो नुमतः ३० प्रतिपालयितव्यश्च यो वाज्ञानतिमिरपटलात्रि ( वृ ) तमतिराच्छिन्द्यादा च्छिद्यमानं व्[* ]नुमोदेत Shree Sudharmaswami Gyanbhandar-Umara, Surat १५ १ व अनुदर्शयत्य २ ः यथा मेरे 3 तस् ट अतस्. ४ परिकरः नेपछीनी पंक्तिमा पशु खावे छते भूसी न. ५ वांया चाटभटाप्रावेश्यः पयेो दीक्षिताय अथवा दीक्षितायेय्य ७ वांया आपायं च ८ वां राजश्रीर् ४ अयं भूसी न १० वायो अनुमंतव्यः લેખ ૩૧ www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy