________________
राष्ट्रकूट राजा गोविंद ३ जानां राधनपुरनां पतरां
२१ १३ मार्ग मरुमध्यमप्रतिव[ब ] लैर्यो वत्सराजं व [ब ] लै [:] [* ] गौडीयं
शरदिन्दुपादधवलंच्छत्रद्वयं केवल [-] तस्मान्नाह१४ त तद्यशोपि ककुभां प्रान्ते स्थितं तत्क्षणात् [८] लद्ध[ब्ध ]प्रतिष्ठम
चिराय कलिं सुदूरमुत्सार्य शुद्धचरितैर्द्धर१५ णीतलस्य [*] कृत्वा पुनः कृतयुगशृ[ श्रि ]यमप्यशेषं चित्रं कथं निरुपमः
कलिवल्लभोभूत् [॥९+ ] प्रोभूधैर्यवतः १६ ततो निरुपमादिन्दुर्यथा वारिधेः शुद्धात्मा परमेश्वरोन्नतशिरः संसक्तपादः सुतः
[*] पद्मानन्दकरः १७ प्रतापसहितो नित्योदयः सोन्नतेः पूर्वाद्रेरिव भानुमानभिमतो गोविंदराजः सतां
[॥१०. ] यस्मि [-] सर्व१८ गुणाश्रये क्षितिपतौ श्रीराष्ट[ र कूटान्वयो जाते यादववंशवन्मधुरि [पा+] वासीदलंध्यः परैः [+] दृष्टाशा
बीजुं पतरूं-प्रथम बाजु १९ वधयः कृतास्यसदृशा दानेन येनोद्धता मुक्ताहारवि भू [ पिता ] स्फुटमिति
प्रत्यर्थि । नोप् ] यर्थिन् [ ओ] प्यस्याकार२० ममानुषं तृ [त्रि ] भुवनव्यापत्ति रक्षोचितं कृष्णस्येव निरीक्ष्य यच्छति पितये
काधिपत्यं भुवः [* ] आस्तां तात त२१ वैतदप्रतिहता दत्ता त्वया कण्ठिका किन्नाज्ञेव मया धृतेति पितरं युक्तं वचो यो
भ्यधात् [॥१२* ] तस्मिं स्वर्ग२२ विभूषणाय जनके जा[ या ]ते यशः शेषतामेकीभूय समुद्यती वसुमतीसंहा
रमाधिच्छया [*] विच्छीयां २३ सहसा व्यधत्त नृपतीनेकोपि योद्वादश ख्यातानप्यधिकप्रतापविसरैः संवर्तकोर्का
निव [॥१३* ] येना२४ त्यन्तदयालुनाथ निगडक्लेशादपास्यायतात् स्वं देशं गमितोपि दर्पविसरायः
प्रातिकूल्ये स्थितः [*] या૧ વાંચો જીત્ર ૨ છંદઃ વસંતતિલકા ૩ પહેલાં 9 ઉપર અનુસ્વારની નિશાની કાતરી હતી પણ પાછળથી બંસી नामामा मापीछे, ४ मा ११-२०: शाईवित पाया प्राभूद्धैर्यवतस् ५ यस्मिन् वाया कृता सुसहशा ७ वि भूषणावानुवारतात. परंतु तभ
श त भूषिता ५७ वारी भन भवानहानपत्रमा पर पायाभर्थिनाम् [११] यस्याकारांया तस्मिन.वाया समुपताम् ૧૧ પ્રથમ ઘણુમતિ એમ કતરેલું હતું, પરંતુ અનુસ્વારનું ચિત્ત સ્પષ્ટ રીતે બંસી નાખવામાં અાવ્યું છે, १२ बाधा विच्छायान्
ले. २०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com