SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ गुजरातना पैतिहासिक लेख २५ परां नीतेस्तद्धि फलं' यदात्मपरयोराधिक्य संवेदनं । (॥) विन्ध्याद्रेः कटके निविष्टकट[ क* ] श्रुत्वा चरै[ * ]य[-] २६ निजैः स्वन्देशं समुपागतं ध्रुवमिव ज्ञात्वा भिया प्रेरितः माराशर्वमहीपतिर्दुत मगादप्रा२७ सपूर्वैः परैः यस्येच्छामनुकूलयं(न् )कुलधनैः पादौ प्रणामैरपि । (।) नीत्वा श्रीभवने २८ धनाघनघनव्याप्ताम्ब( म्ब )रां प्रावृषं तस्मादागतवां( न् )समं निज व( ब )लैरा तुंगभद्रा२९ तटं तत्रस्थः स्वकरस्थितामपि पुनर्नि[ :* ]शेषमाकृष्टवान्विक्षेपैरपि चित्रमो(1) नतरि३० पुः यः पल्लवाना[* ] ( श्रियं । (॥) सन्त्रासात्परचक्रराजकमगात्तत्पूर्व सेवाविधिर्( घि )व्याव( ब )द्धाञ्जलिशोभि३१ शोभि' तेन शरणं मूर्धना यदंड( घ्रि )द्वयं यद्यदत्तपराय॑भूषणगनैर्नालंकृतं तत्तथा मा भैषीरिति सत्य३२ पालित यशः थि( स्थि )त्या यथा तद्राि । (॥) तेनेदमनिलविद्युच्चञ्चलमव. लोक्य जीवितमसारं क्षितिदान३३ परमपुण्यः प्रवर्तितो व( ब )बदायोयं । (॥) सच परमभट्टारकमहाराजाधिरा जपरमेश्वरश्रीम३४ धारावर्षदेवपादानुध्यात् [ : ] परमभट्टारक महाराजाधिराजपरमेश्वर श्री प्रभूत ३५ वर्षदेवपृथ्वीवल्लभश्रीगोविंदराजदेवः कुशली सर्वानेव यथासम्ब( ब )ध्यमा नकारा ३६ ष्ट्रपति विषयपतिप्रामकूटायुक्तकाधिकारिकमहत्तरादी( 1 )समादि १३तरनारे पक्षांय तरी पाथालय छे. २. युहन हनपत्रमा मासा पडेला लेखाहारમુહિતાવના શબ્દોથી શરૂ થતા અને વૈગિરાજાએ ગોવિંદરાજ માટે કિલો બધિવાના વર્ણનવાળો સ્લોક છે. . शोभिता पुनछि .४३२॥२ ५९सा वितरी ५७ जीनो ३२१२यो. ५५ "'परामर २६ श्यों નહીં. ૫ આખા એક સમાસ તરીકે લઈ શકાય, પરંતુ વિસર્ગના ઉમેરા માટે કાંઈ વધિ ન લઈએ તે ચાલે, કારણ કે તેથી એક ઘણુ મોટા શબ્દના સગવાથી ભાગ કરી શકાય છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy