SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ गुजरासना ऐतिहासिक लेख २९ जकीयानामहस्तप्रक्षेपणीयं । पूर्वप्रचत्रमदायरहितं । भूमिच्छिद्रन्यायेनाचन्द्रा कार्ण३० वक्षितिसरित्सर्वतसमकालीनं । पुत्रपौत्रान्वयक्रमोपभोग्यमद्यमाघशुद्धपञ्चदस्यां । चन्द्रोप३१ रागे । पुण्यतिथावुदकातिसग्र्गेण ब्रह्मदायत्वेन प्रतिपादितं । यतोस्योचितया । ब्रह्म३२ दायस्थित्या भुञ्जतः कृषतः कर्षयतः प्रतिदिशतो वा कैश्चिद्वयासेधे वर्तितव्य मागामिभद्रन३३ पतिभिरस्मद्वंश्यैरन्यैव्वायमस्मदायोनुमन्तव्यः पालयितव्यश्च। यश्चाज्ञानतिमिरपटला ३४ वृतमतिरच्छिन्द्यादाच्छिद्यमानं वानुमोदेत । स पञ्चभिर्महापातकैः सोपपातकैः संयुक्त स्यादित्यु३५ क्तञ्च भगवता वेदव्यासेन न्यासेन । षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता ३६ [च ] तान्येव नरके वसेत् ॥ विन्ध्याटवीष्वतोयसु धु[ शु]ष्ककोटरवासिनः । कृष्णाहयो हि जायन्ते भूमिदा३७ [नं ह ]रन्ति ये ॥ बहुभिर्वसुधाभुक् [त ] राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ ३८ [अग्नेर पत्यं प्रथमं सुवर्णा भूव्वैष्णवी सूर्यसुतश्च गावः । लोकत्रयं तेन भवेत्तु दत्तं यः काञ्चनं गां ३९ [च महीं च] दद्यात् ॥ यानीह दत्तानि पुरा नरेन्द्रनानि धमार्थयशस्कराणि । निर्भुक्तमात्यप्रतिमा४० [नि तानि को] नाम साधुः पुनराददीत ॥ स्वदतां परदतां वा यत्नाद्रक्ष युधिष्ठिर । महीं मतिमतां श्रेष्ठ. ४१ [ दानाच्छ्योनु ]पालनं ॥ संवत्सरशतचतुष्टये षट्पञ्चाशदुत्तरके माघ शुद्ध पञ्च दश्यां लिखितमिदं ४२ .... .... .... ... ... .... ... .... भोगिकपुत्रमहा. बलाधिकृतकेशवेनेति बलाधिकृत बावुलदूतकं । सं ४०० ५० ६ ४३ माघ शु १० ५ सो [ ? ]मवारे । निबद्धम् ॥ १४ स्वहस्तो मम श्री जयभटस्य ॥ ૧ વિરામચિહ્નની કાંઈ જરૂર નથી. ૨ આ અક્ષર = હતો એમ નિઃશંક બતાવવા માટે પતરાના ભાંગેલ ખૂણુ ઉપર અક્ષરનો પૂરતો ભાગ મેજીદ છે. અલબત્ત આગળનો અક્ષર તો હતો કે મૌ હતો તે અટકળપૂરતું જ છે; પરંતુ એમાં તો વધારે સંભવિત જણાય છે. આગળના અક્ષરે ૫ ૩૦-૩૧ ની મદદથી અને કાળી દાનપત્રના તેને મળતા લેખ ભાગોની સરખામણી ઉપરથી પૂરા પાડવામાં આવી છે. Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy