SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ दह २ जा अथवा प्रशान्तरागनां ताम्रपत्रो पतरूं बीजें १७ योत्सर्पणर्थ तथउम्बराहारद्वलिश अन्तः पातितथउम्बराग्रामोस्याघटनस्थनानि १८ पुर्वत उषिलथणग्रम दक्षिणत इषिग्राम पश्चिमतः संकियग्रम उतरत जरवद्रग्रम १९ एवमयं स्वचतुराघटनविश्रुद्धो ग्रामः सोद्रंग[ : ]सपरिकर सधान्यहिरन्यादेय[:] २० सोत्पद्यमानविष्टिक[:] समस्तराजकियनमप्रवेश्यमचन्द्रकर्णवक्षितिसरित्पर्वतसमान कालीन[:]पु२१ त्रपौत्रान्वयक्रमोपभोग्य[ : ]ऍवप्रत्तदेवब्रह्मदायवर्जमभ्यन्तरसिद्धया शकनृपकाला तीतसंव[च्छ] २२ रशतचतुष्टये पंचदशाधिके येष्ठ[। ]मावास्यर्सयग्रहे उदकातिसर्गेणप्रतिपादितं यतोस्योचित२३ य ब्रह्मदायस्थित्या कृषतः कर्ष[ य ]तो भुंजतो भोजयतः प्रतिदिशतो वा न व्यासेधः प्रवर्तितव्य[ : ]तथागा२४ मिभिरपि नृपतिभिरस्मद्वंश्यैरन्यैर्व[1] सामान्यभूमिदानफलमवेत्यबिन्दूल्लोलान्य नित्य[ । न्यैश्वयणि तृ२५ णायलग्नजलबिन्दुचञ्चलञ्चजीवितमाकलय्य स्वदायनिर्विशेषोयमस्मदायोनुमन्तव्यः पालयि२६ तव्यश्च तथा चोक्तं बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः [1]यस्य यस्य यदा भूमिस्तस्य तस्य तदा फ२७ ल[॥ यश्चाज्ञनतिमिरावृतमतिराच्छिद्यादाच्छिधमानमनुमोदेता वा स पञ्चभि महापातकैरुपपातकैश्च २८ संयुक्तः स्यादिति[। ]उक्तं च भगवता वेदव्याशेन व्याशेन[। षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः[1]आ२९ च्छेत्ता चानुमन्ता च तान्येव नरके वसेत् [ ॥ यानीह दत्तानि पुरातनानि दानानि धर्मार्थायसस्करा३० णि[। निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत [॥] स्वदत्तां परदत्तां वा यत्नद्रक्ष न३१ राधिपः [1]महीं महीमतां श्रेष्ठ दानाच्छ्यानुपालन[॥ ]लिखितंश्चैतत्पादानु जीविदामोदरसुते३२ न रेवादितेन स्वहस्तोयं मम श्रीवितरागसूतो श्रीप्रसन्तरागस्य[॥] पं.१७पायोत्सर्पणार्थ; घाटनस्थानानि. ५.१० वांया पूर्वत; ग्रामो; ग्रामः; ग्राम उत्तरतो; प्राम पं. १९ पाया राघाट; सोपरिकरः, हिरण्या. पं. २० पाया कीयानामप्रवेश्य आ, न्द्रार्का. ५. २१वांया पूर्व; संवत्स. ५.२२ वाय। ज्यैष्ठामावास्यायां, सूर्य प्रतिपादित. ५. २३ पाये। या. ५. २४ वय। श्वर्याणि. पं. २५ 'हायो ' द्वायो । साणे . पं. २७ वाया यश्चाज्ञान; मोदेत पं. २८ वांया व्यासेन ६. २९ वांय। तान्येव; र्थयशस्क पं.३० वांय। यत्नाद्रक्ष पं. ३१ वाया राधिप; तं चैत ५. ३२ वांया श्रीवीत; सुनोः श्रीप्रशान्तः रेवादित्येन २५ रेवादितेन કદાચ વપરાયું હેય. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy