SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ १५० गुजरातना तिहासिक लेख लेख नं. १४' १ ओं ॥ संवत् १२८८ वर्षे श्रीचंडपश्रीचंडप्रसादश्रीसोममहं श्रीआसरांगजमहं श्रीवस्तपालमुतमहं श्रीजयतसीहश्रेयोऽर्थ २ महं श्रीतेजपालेन देवकुलिका कारिता ॥ ___ अक्षरान्तर लेख नं. १५ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडपश्रीचंडप्रसाद श्रीसोममहं श्रीआ___ सरांगनमहं [*]श्रीतेजपालेन श्रीजयतसीहभार्याजयतलदेवि२ श्रेवोऽयं देवकुलिका कारिता ॥ लेख नं. १६ १ नृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादश्रीसोममहं श्री. आसरांगजेन महं श्रीतेजपालेन श्रीजयतसीहभार्यासूहवदेवि. २ श्रेयोऽयं देवकुलिका कारिता ॥ लेख. नं. १७ ओं॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचन्मसाद श्रीसोममहं श्रीआसरान्वयसमुद्भवमहं श्रीतेजपालेन महं श्रीजमतसी२ हमार्यामहं श्रीरूपादेविश्रेयोऽयं देवकुलिका कारिता । [1] छ । लेख नं. १८ १ ओं॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडपश्रीचंडप्रसादमहं श्रीसोममहं श्रीआसरान्वये महं श्रीमालदेवसुताश्रीसहजलश्रेयोऽयं महं श्रीतेजपान दे२ वकुलिका कारिता ॥ छ । ---- - ૧ બેતાળીસમા નાના મંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં. ૧૭૩૧ ૨ ચિન્ટરપે છે. पोश्रीवस्तुपाल.४ तासीमा नाना मंदिर मारा ५३ सीट नं.१७७२ ५मारीमा युमासीસમા નાના મંદિરના બારશાખ ઉપર, કઝીન્સના લીસ્ટ નં. ૧૭૩૪ ૬ પિસતાલીસમા નાના મંદિરના બાખ ઉપર મી. કઝીસના લોટ નં. ૧૭૩૬ ૭ છેતાલીસમા નાના મંદિરના બારશાખ.ઉપર. મી. કરીના લીસ્ટ નં. ૧૭૩૮. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy