SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ४४ गुजरातना ऐतिहासिक लेख २७ ममेनमवगम्य तन्निवासिजनपदैर्यथादीयमान[ दानी भागप्रभृतिकं सदाज्ञाश्रवण विधेयैर्भूत्वाऽ. २८ मुष्मै [ तपोधनाय ] समुपनेतन्यं । सामान्यं चैतत् पुण्यफलं मत्वाऽस्मद्वंश जैरन्यैरपि २९ भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोऽयमनुमंतव्यः । पालनीयश्च ॥ उक्तं च भगवता व्या पतसं बीजें १ सेन ॥ षष्ठिं वर्षसहश्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च . .. तान्येव नरकं # २ वसेत् ॥ १ स्वदत्तां परदत्तां वा यो हरेश्च वसुं[ घरां ] स विष्टायां कृमिभूत्वा पितृभिः सह मजति ॥ २ । ३ वंध्याटवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णसर्पाः प्रजायते भूमिदानापहार काः।३ बहुभिर्वसु४ पा भुक्ता [ राजभिः स ]गरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य तदाफलं ॥ ४ दत्वा भूमि भाविनः पार्थिवें५ दान् भूयो भूयो याचते रामभद्रः । सामान्योऽयं दानधर्मो नृपाणां स्वे स्वे का पालनीयो भवद्भिः ।। ६ लिखितमिदं शासनं कायस्थान्वयप्रसूत ठ० सातिकुमारसुत महाक्षपटलिक ठ० श्रीसोमसिंहेन ॥ ७ दूतकोऽत्र महासांधि ठ० श्रीबहुदेव इति श्रीभीमदेवस्य । ८ तथा सलखण[ पुरी ]वास्तव्यः वणिक्व्यहारिय ... ... प्रभृति ... लोकस्य ... ... ... हट्टकरण९ शुक्लमंडपिकाप्रौढ ... ... ... अरिशतपथकेषु सलखणपुरीयमठ ... वीठिकया काण ... ... सं. १० चरतः संजातः ... यथा ॥ समस्तकणानाभृतचेटिय तिशुद्धपुणय ... ... ... ११ भृतचाऊया ... ... प्रति तथा दानी ... ... द २ घृततैलमृत् ...... ... ... ... तया ५. पांया पधि सहवाणि तिष्ठति नरके. ५. अविण्या.. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy