SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ १२४ गुजरासना ऐतिहासिक लेख अक्षरान्तर १ ओं ॥ वंदे सरस्वती देवीं याति यार्का[ व मानसं । नी[ यमा ]ना [ निजेने] ___ व [यानमा नस[व]सिन[।।] ।१. यः [क्ष ]ांतिमानण्य रु[ णः प्रकोपे शांतोपि' दीप्त ]: स्मरनिग्रहाय । निमीलिता)[ पि सम ] प्रदर्शी स वः शिवायास्तु शि[वात ]नूजः ॥ २ अणहिलपुरमस्ति स्वस्तिपात्रं प्रजा[ नाम ]जरजिर[ घुतुल्यै ]: पा[ल्य ]मानं चु! लुक्यैः । [चिरम ]तिरमणीनां य[त्र वक्तें ] दु [ मंदी ] कृत इव[ सि ]तपक्षप्रक्षयेप्यंधकारः ।। ३ तत्र प्राग्वाटान्वयमुकुटं कुटजप्रसून. ३ विशदयशाः । दानविनिर्जितकत्सद्रुमषंडश्चंडपः समभूत् ॥३ चंडप[सा]दसं [ज्ञ]: स्वकुल[प्रासादहेमदंडोऽस्य । प्रसर की ]र्तिपताकः पुण्यविपाकेन सूनुरभूत् ॥ ५ आत्मगुणैः किरणैरिव सोमो रोमोद्गमं सतां कु-॥ ४ वन् । उदगादगाधमध्याहुग्धोदधिवांधवाचस्मात् ॥६ एतस्मादजनिजिनाघि[ना] थभक्तिं बिभ्राणः स्वमनसिशश्वदश्वरा[ ज ]: । तस्यासीद्दयिततमा कुमारदेवी देवीव त्रिपुररिपोः कुमारमाता ॥ ७ तयोः प्रथमपु-॥ ५ त्रोऽभून्मंत्री लूणिगसंज्ञया । दैवादवाप बालोऽपि सालोक्यं [व] सवेन[ स]:॥८॥ पूर्वमेव सचिबः स कोविदैर्गण्यते स्म गुणवत्सु लूणिगः । यस्य निस्तुषमतेर्मनीषया धिक्कृतेव धिषणस्य धीरपि ।। ९ श्रीमल्लदेवः श्रि६ तमल्लिदेवस्तस्यानुजो मंत्रिमतल्लिकाऽभूत् । बभूव यस्यान्यधांगनासु लुब्धा न बुद्धिःशमलब्धबुद्धेः॥ १० धर्मविधाने भुवनच्छिद्रपिधाने विभिन्नसंघाने । सृष्टि. कृता न हि सृष्टः प्रतिमल्लो मल्लदेव-॥ स्य ॥ ११ नीलनीरदकदम्बकमुक्तश्वेतकेतुकिरणोद्धरणेन । मल्लदेवयशसा गल. हस्तो हस्तिमल्लदशनांशुषु दत्तः ॥ १२ तस्यानुजो विजयते विजितेंद्रियस्य सारस्वतामृतकृताद्भुतहर्षवर्षः । श्रीवस्तु८ [पाल इति भालतलस्थितानि दौस्थ्याक्षराणि सुकृती कृतिनां विलुपन् ।। १३ विरचयति वस्तुपालश्शुलुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं श्रीक रणे काव्यकरणे व ॥ १४ तेजःपालपालितस्वा९ मितेजःपुंजः सोयं राजते मंत्रिराजः । दुर्वृत्तानां शंकनीयः कनीयानस्य भ्राता विश्वविप्रांतकीर्तिः ॥ १५ तेजःपालस्य विष्णोश्च कः स्वरूपं निरूपयेत् ! स्थितं जगत्रयीसूत्रं यदीयोदरकंदरे ॥ १६ जाल्हूमाऊसाऊ मे. ४. . ८ . २०८ २ थि६३५ शिवित छ. -- - --- - - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy