________________
जयंतसिंहनु दानपत्र १३ देवाभ्यां आचंद्राककालयावद्भोक्तव्यः । यथा दीपमानकरहिरण्यादि सर्व सर्व
दाज्ञाश्रवणविधायीभूत्वाऽमुकाभ्यां देवा१४ भ्यां समुपनेतव्यं । सामान्यं चैतत्पुण्यफलं मत्वाऽस्मद्वंशजैरन्यैरपि भाविभोक्तमि
रस्मत्प्रदत्तदेवदायोऽयमड१५ मंनुमंतव्यः पालनीयश्च । केनापि कदापि शासनमिदं न परिपंथनीयं ।। यत उक्तं
च व्यासेन ॥ षष्ठिवर्षसहश्राणि १६ स्वर्गे तिष्ठति भूमिदः । प्याछेत्ता चानुमंता च तान्येव नरकं वसेत् ॥ १ बहु
भिर्वसुधा भुक्ता राजभिः सगरा[ दिभि ]यस्यय१७ स्य यदा भूमी तस्यतस्य तदा फलं ॥ २ अस्मद्वंशे च यो राजा ऽज्योमे--
----स्तस्याहंकारमनो-- १८ येत् ॥ ३ भो भूपा जन्मनः पुण्यमस्यां किमपि मामकं । सर्वेषां--म-.
----।४।----मिदं ऊचे १९ कालजातीयवा० महं श्रीआशादित्यसूनु----श्रीस्तंयं २० कलः ॥ २१ श्रीमजयसिंहदेवस्य
५. १३ वांया यावद्भो; -दीयः- विधयीभू ५.१४ भ्यां समुप. ५जितना सा म सी नांपा ५.१५ प्रथम अक्षर भुसी ना पाया षटिं;-सहस्राणि. ५.१५ वांया तिपति-आच्छता ५. २१वांया श्रीमज्ज.
ले. ८२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com