SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ जयंतिसिंहनुं दानपत्र १० अवंतीनाथसिद्धचक्रवर्त्तिश्रीमज्जयसिंहदेवपादानुध्यातमहाराजाधिराज [ परमेश्वर ११ रलब्धप्रसादसंपादितराज्यलक्ष्मीस्वयंवरात्यद्भुतप्रतापभास्वानु चौलुक्य कुलकल्पद्रुम विचारचतुरानतरणांगणवि १२ निर्जितशाकम्भरी भूपालश्री कुमारपालदेव पादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकउमापतिवर १३ लब्धप्रसादप्रौढप्रतापादित्यकलिकालनिष्कलंकावतारितरामराज्य आज्ञाऽजापाल - श्रीअजयपालदेवपादानुध्यात १४ महाराजाधिराजपरमेश्वरपरमभट्टारक उमापतिवरलब्धप्रसादप्रौढप्रतापवालार्क आहव पराभूतदुर्जयगर्जनका परमभट्टारक उमापतिव १५ घिराजश्री मूलराजदेवपादानुध्यातमहाराजाधिराज [ परमेश्वर ] परमभट्टारक उमापतिवरलब्धप्रसाद ना १६ रायणावतार श्री भीमदेवतदनंतरं स्छाने महाराजाधिराजपरमेश्वरपरमभट्टारकउमापतिवरलब्धप्रसाद-* —— १७ संपादितराज्यलक्ष्मीस्वयंवर अत्यद्भुतप्रतापमार्तंडचालुक्य कुल कल्पवल्लीविस्तारणदीष्ठसदुः समयजल १८ घिजलमग्नमेदिनीमंडलोद्धरणमहावर राहदुर्दैवदावानल निर्द्दग्धगूर्जर धराबीजप्ररोहैकपर्जन्य एकांगवीरेत्या १९ दिसमस्त विरदावली समुपेतश्रीमदणहिलपुर राजधानी अधिष्ठित अभिनवसिद्धराज श्रीमज्जयंत सिंहदेवो २० वर्द्धिपथकेगंभूतापथके चत्तन्नियुक्तविषयाधिकारिणो बोधयत्यस्तु वः संविदितं यथा ॥ अस्यां तिथौ संवत्सरमास २१ पक्षवारयुक्तायां गतसंवत्सरद्वादशवर्षशतेषु अशीत्युत्तरेषु पौषमासे शुक्लपक्षे तृतीयायां तिथौ भौमवारे २२ संजातउत्तरागत सूर्यसंक्रमपर्वणि अंकतोऽपि सम्वत् १२८० वर्षे पौष शुद्धि ३ भौमेऽद्येह संजात [ उत्त ] रानय ११३ ५. ११.वांथे। भास्वान् १२ वी शाकंभरी पं. १६ । श्रीभीमदेवः भं, १७ दीप्तसुदुः १. १८ वीरे अस्पष्ट छे. पं. १५ थे। विरुदा ५ २० वां च तनि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy