________________
गुजरातना ऐतिहासिक लेख १३ युक्ताधिकारिणो जनपदांश्च बोषयत्यस्तु वः संविदित यथा श्रीमद्विक्रमादित्यो.
त्पादितसंव१४ त्सरशतेषु द्वादशसु तृष्टि उत्तरेषु लौ० श्रावणमासशुक्लपक्षाद्वितीयायां रविवारे
ऽत्रांकतो१५ पि संवत् [ १२ ] ६३ श्रावणशुदि २ स्वावस्यां संवत्सरमासपक्षवारपूविकायां
तिथावह श्रीमद * १६ [ णहिलपाट ] केऽद्यैव व्यतीपातपार्वणि स्नात्वा चराचरगुरुं भगवंत भवानीप
तिमभ्यय॑संसा१७ रासारतां विचित्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलय्यैहिकमामुष्मिकं १८ च फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोऽभिवृद्धये इंदिलायामः स्वसीमापर्यन्तः स१९ वृक्षमालाकुलः सहिरण्यभागभोगः सदंडदशापराधः काष्टतृणोदकोपेतः सर्बादा
पतरूं बीजें १ यसमेतः पूर्वप्रदत्तदेवदायब्रह्मदायवर्ज़ चाहु० राण० समरसीहसुताराज्ञीश्रीलीला२ देन्या करीराग्राममालकतरिनामयोरंतराले निष्पादितलीलापुरे कारितश्रीभीमेश्वर३ देवश्रीलीलेश्वरदेवप्रपासत्रागारेभ्यः शासनेनोदक पूर्वमस्माभिः प्रदत्तः ॥
ग्रामस्या४ स्याघाटा यथा ॥ पूर्वस्यां दिशि देउलवाडा प्रामसीमा । दक्षिणस्यां दिशि
कारहरीग्रामसीमा । प५ श्चिमायां दिशि शेषदेवतिग्रामसीमा । उत्तरस्यां दिशि घारीयावलिग्रामसीमा ||
एवममी६ मिराघाटैरुपलक्षितं ग्राममेनमवगम्य तान्निवासिजनपदैर्यथादीयमानभागमो७ गकरहिरण्यादि सर्व सर्वदाज्ञाश्रवणविधेयैर्भूत्वा एभ्यः श्रीभीमेश्वरदेवश्रीलीले८ श्वरदेवापासत्रागारेभ्यः समुपनेतन्यं । सामान्यं चैतत्पुण्यफलं मत्वाऽस्मद्वंशजैर९ न्यैरपि माविमोक्तृभिरस्मत्प्रदत्तधर्मादायोऽयमनुमंतव्यः पालनीयश्च ॥ उक्तं
च मग१० वता न्यासेन ॥ षष्ठिं वर्षसहश्राणि स्वर्गे तिष्ठति भूमिदः ॥ आच्छेत्ता चानुमंता
च तान्येव न
पं. १४ वां त्रिषष्टि ५. १५ विधिना प्रथम सक्ष। “१२' न पाया.पं...वयापर्वणि ५. १७ वयावामुष्मिक. ५. वाया काष्ठ ५.१. पाय सहस्राणि. ..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com