SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ન ૧૫૮ રાજા ભીમદેવ ૨ બીજાનું તામ્રપત્ર ઉપર લખેલું દાનપત્ર | વિક્રમ સંવત ૧૨૫૬ ભાદ્રપદ વદિ અમાવાસ્યા મંગળવાર - પાટણના ડૉ. બાલાભાઈ એમ. નાણાવટીની કૃપાથી આ પતરાં મને થોડા સમય માટે મળ્યાં હતાં તેના ઉપરથી આ સાથે આપેલા ફેટ લિથગ્રાફની નકલો છપાવી હતી. આ પતરાં પાટણ કરીમાં જૂના કચરામાંથી કાઢયાં હતાં, પરંતુ ઘણું જ સુરક્ષિત સ્થિતિમાં હતાં. अक्षरान्तर पतरूं पहेलं १ स्वस्ति राजावली पूर्ववत् समस्तराजावलीविराजित परमभट्टारक महारा२ जाधिराज परमेश्वर श्रीमूलराजदेवपादानुध्यात परमभट्टारक महाराजा३ घिराज परमेश्वर श्रीचामुंडराजदेवपादानुध्यात परमभट्टारक महाराजा४ षिराज परमेश्वर श्रीदुर्लभराजदेवपादानुध्यात परमभट्टारक महाराजा५ घिराज परमेश्वर श्रीभीमदेवपादानुध्यात परमभट्टारक महाराजाधिराज ६ परमेश्वर त्रैलोक्यमल्ल श्रीकर्णदेवपादानुध्यात परमभट्टारकमहाराजा७. घिराज परमेश्वरावंतीनाथ त्रिभुवनगंड वर्वरकजिष्णु सिद्धचक्रवर्ति श्रीम८ यसिंहदेवपादानुध्यात परममट्टारक महाराजाधिराज परमेश्वर प्रो[प्रौढ९ प्रताप उमापतिवरलब्धप्रसाद स्वमुनविक्रमरणांगणविनिर्जितशाकं. १० भरीमपाल श्रीकुमारपालदेवपादानुध्यात परमभट्टारक महाराजाधि...११ राज परमेश्वर परममाहेश्वर प्रबलबाहुदंडदर्परूपकंदर्पकलिकाल१२ निष्कलंकावतारितरामराज्यकरदीकृतसपादलक्षक्ष्मापाल श्रीअजय १३ पालदेव पादानुध्यात परमभट्टारक महाराजाधिराज परमेश्वराहव1.:. १४ पराभूतदुर्जयगर्जनकाधिराज श्रीमूलराजदेवपादानुध्यात परमभट्टा १५ रक महाराजाधिराज परमेश्वराभिनवसिद्धराज श्रीमद्भीमदेवः स्वभुज्य११ मानदंडाहीपथकान्तःपातिनः समस्तराजपुरुषान् ब्रामणोचरांस्तनियु१. काधिकारिणो जनपदांश्च बोधयत्यस्तु वः संविदितं यया ॥ श्रीमद्विक्रमादि त्योत्पादित१८ संवत्सरशतेषु द्वादशसु षट्पंचाशदुत्तरेषु भाद्रपदमास१९ कृष्णपक्षामावास्यायां भो[ मौ ]मवारेञांकतोऽपि संवत् १२५६ लौ० भाद्रपद २० वदि १५ मोमेऽस्यां संवत्सरमासपक्षवारपूविकायां तिथावयेह श्रीम. २१ हिलपाटकेऽमावास्यापर्वणि स्नात्वा चराचरगुरुं भगवन्तं भवानी. .. .येय पुष. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy