SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख २७ याचते रामभद्रः । सामान्योयं धर्मसेतुर्नृपाणां कालेकाले पालनीयो भवद्भिः। [॥स्वदतों परदा वा यो हरेत २८ वसुंधरां षष्टिवर्षसहस्राणि विष्टायां जयते कृमिः । [1] इहै हि जलदलीलाचं चले जीवलोके तृणलवल२९ घुसारे सर्वसंसारसौख्थे । अपहरतु दुराशः शासनं देवतानां नरकगहनगाव पानोत्सुको यः । [॥ इति ३० कमलदलाम्बु[ म्बु ]विन्दुलोलां श्रियमनुचि[ -* ]त्य मनुष्यजीवितं च सकलमि दमुदाहृतं च वुद्वा न हि पुरुषैः पर११ कोरीयो दिलोप्या इति ॥ संवत् १२३१ वर्षे कार्तिक शुदि १३ वु[बु ]धे ॥ मंगलं महाश्रीः ॥ + प्रती ३२ हारशोभनदेवः । स्वहस्तोयं महामंडलेश्वर श्री वैजलदेवस्य ॥ उपरोरि वामदेवः॥ -..- --- - -- - - - - - ૧ ઇદ-બ્લોક ( અનુષ્ટભ ) ૨ છંદ માલિની ૩ ઇદ પુષિતામાં જ વાંચે યુ ૫ એટલે તws ૬. અને ૨૪ માં ટૂંકાં રૂપથી કર્યો હતો દર્શાવે છે તે માલુમ પડી શકતું નથી. કદાચ બને શબ્દ मेरी उपरि महमुझथा समायरी. सनतमहायता उपारको भार १५२राया लेय. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy