________________
७४
गुजरातना ऐतिहासिक लेख
अक्षरान्तर १ ॐ स्वस्ति ॥ जयोभ्युदयश्च ॥ जयति व्योमकेशोसौ यः सर्गाय वि[ बिभर्ति
तां । ऐंदवी शिरसा लेखां जगद्वीजांकुरा. २ कृतिम् ॥ तन्वंतु वः स्मरारातेः कल्याणमनिशं जटाः । कल्पांतसमयोद्दामताडे
दवलयपिंग[* ]: ॥ श्रीवा (वा)ह्मणापाटकात [*श्री आ३ णहिलपाटकाधिष्ठित समस्तराजावलीविराजितमहाराजाधिराजपरमेस्व[ श्व ]र
परमभट्टारकवर्वरकजिष्णु श्रीजयसिंहदेव४ पादानुध्यात उमापतिवरलब्ध[ब्ध प्रसाद प्रौढप्रतापनिजभुजविक्रमरणाङ्गणवि
निर्जितशाकंभरीभूपाल परमभट्टा५ रकमहाराजाधिराजपरमेश्वर श्रीकुमारपालदेवपादानुध्यातपरमभट्टारक महाराजा
षिराजपरमेश्वर श्री ६ मैदजयपालदेवकल्याणविजयराज्ये [। * ] तत्पादपद्मोपजीविनि महामात्यश्री
सोमेश्वरे श्री श्रीकरणादौ समस्तमुद्रा७ व्यापारान्परिपंथयति सतीत्येतस्मिन्काले प्रवर्तमाने [* ] समषिगतपंचमहाश
ब्दा[ब्दा ]लंकारोपेतसमस्तप्रक्रियाविराजमान महा८ मंडलेश्वर श्रीवैजल्लदेवः श्रीमदजयपालदेवेन प्रसादीकृत्य नर्मदातटमण्डलमनुशा__सन् विजयोदयी ॥ पूर्ण पथकप्र. ९ तिव [बद्धपाखुलगाम्बग्रामद्विचत्वारिंशत् प्रामाणां मध्यात् आलविडगाम्ब
ग्रामे समस्तदंडनायकदेशठक् [ क् ]उराधिष्ठानककर१० णपुरषशय्यापालभट्टपुत्रप्रभृतिनियुक्तराजपुरुषान् ब्रा[ब्रामणोत्तरान् प्रतिनिवा.
सि विशषिकपट्टाकिलजनपदादींश्च ११ वो(बो)घयत्यस्तु वः संविदितं यथा ॥ अस्माभिः श्रीवा(ब्रा)मणपाटक
स्थितै( :* ) नृपविक्रमकालादाकेकत्रिंशदधिकद्वादशश१२ तसंवत्सरांतर्वर्तिनि कार्तिके मासि शुक्लपक्षे एकादश्यां सोमदिने उपोष्य कार्ति___ कोध्यापनपर्वणि चराचरगुरुं भगवं. १३ तं भवानीपतिं पुरुषोत्तमं च लक्ष्मीपतिं समभ्यश्चर्य संसारस्यासारतां परिज्ञाय
नलिनीगतजललवतरलतरं जीवि
૧ અસલ પતરાં ઉપરથી ૨ ચિહ્નરૂપે દર્શાવેલ છે. ૩ ઇદ લોક અનુટુમ્ ૪ આ રાજકુટુંબન. અન્ય हनपत्रमा शा०या भुन, पांया महाराजाधिराज परमेश्वरपरममाहेश्वर. ( मक्षा तरी या ४. थे. વ. ૬ પા. ૧૮૪ નં. ૩ ૫. ૮ ) ૫ સારથી શરૂ થતા નામ પહેલાં બા ને બદલે શ્રીમદ્ ને ઉપગ બરાબાર કર્યો છે. પરંતુ વિક્રમ સંવત ૧૨૮૦( ઇ. એ. વ. ૬ પા. ૧૯૭ ૫ ૧૩ )માં તેમ જ આ દાનપત્રની પંક્તિ ૨ જીના અંતમાં શ્રી શબ્દ વાપરેલો છે પણ તેની પછી સંધિ કરવાને બદલે એક આડો લીટો મૂકે છે.
यांया द्विचत्वारिंशद्ग्रामाणां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com