SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ७२ गुजरातना ऐतिहासिक लेख १५ स्य तस्य तदा फलं ॥ च ॥ स्वदतां परादतां वा यो हरेत वसुंधरा । षष्ठ[ष्टि ] १६ र्षसहस्राणि अमध्ये जायते कृमिः ॥ च ॥ मांधाता सुमहीपतिः कृत१७ गेऽलंकारभूतो गतः सेतुर्येन महोदधौ विरचितः क्वासौ ड[ द ] शास्यां१८ तकृत् । अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भ [ व् ]आ भूपतिर्नैकेनापि - १९ समं गता क[ व ]सुमती मन्ये त्वया यास्यति ॥ च ॥ इत्यादि परिभाव्य २० शासनमिदं पालनीयम् ॥ च ॥ परमनैष्ठिक महाभट्टारक २१ लकंठ [ स्व् ] आमिना [ उ ]पार्जितमिदं ॥ च ॥ यहः कश्चित्र रको भवति ते श्री [ न्]ई २२. ... ૧ અહિં આશરે પાંચ અક્ષરા બિલ્કુલ અવામ્ય છે અને ફન નાથ પામ્ય ૨ આ વૈક્તિમાનું લખાણ અનર નાશ પામ્યું છે. અને ફક્ત ચેડાએક અક્ષરનાં માં મ્બિંગમાં छे. नभरे पड़े हो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy