SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ६१ प्रभासपाटणमां भद्रकाळीना मंदिरमा राजा कुमारपालना समयनो शिलालेख __ अक्षरान्तर १ ॐनमः शिवाय येनाहं भवतः सहे सुरधुनीमतर्जटानामतः कर्णे लालयसि क्रमेण कितवोत्संगेऽपि ताधास्यसि इत्यद्रेः सुतया सकोप २ ( मुखयो ) तोवोचदार्ये भ्रुवोभूषेयं गुरुगडकीर्तिरिति वः सोव्याद्भवानीप्रियः १ श्रीविघ्नराजविजयस्वनमोऽस्तु तुभ्यं वाग्देवते त्यज नवोक्तिवि ३ धिं यतोहं जिह्वे समुल्लस सखि प्रकरोमि यावत् सर्वेश्वरप्रवरगंडगुणप्रवशस्ति २ सोमः सोस्तु जयी समरांगदहनो यं निर्मलं निर्ममे गौर्याः शाप ४ (बलेन वै) कृतयुगेऽदृश्यत्व मोपेयुषां प्रादात्पाश्रुपतार्यसाधुसुधियां यः स्थानमे तत्स्वयं कृत्वा स्वामथ पद्धत्ति शशिभृतो देवस्य तस्याज्ञया ५ ३ कलौ किंचिद्यतिक्रान्ते स्थानकं वीक्ष्य विप्लुतं तदुद्धारकृते शंभुनंदीश्वरम भादिशत् ४ । अस्ति श्रीमतिकान्यकुब्जविषये वाराणसी विश्रु ६ (ता) पुर्यस्यामधिदेवताकुलग्रहं धर्मस्य मोक्षस्य च तस्यामीश्वरशासनाद्वि. जपते हे स्वजन्मगृहं चक्रे पाशुपतवृतं च विदधे नंदीश्वरः ७ (सर्ववि) त् ५ तीर्थविधानाय भूभुजां दक्षिणाय च स्थानानां रक्षणार्थाय निर्य___ यौ स तपोनिधिः ६ श्रीमद्भावबृहस्पतिः समभव ८ ( सद्वि ) द्यविश्वार्चितो नानातीर्थकरोपमानपदवीमासाद्य धारां पुरी संप्राप्तो नकु___ लीशसनिमतनुः संपूजितस्तापसैः कंदर्पप्रतिमश्च ९ ( शास्त्र ) मखिलस्वीयागमोद्घाटनं ७ यद्यन्मालवकान्यकुब्जविषयेऽवत्यां सुसप्त तपो नीता शिष्यपदं प्रमारपतयः सम्यांमठाः पालिताः १० प्रीतः श्रीजयसिंहदेवनृपतितृत्वमात्यंतिकं तेनैवास्यजगतत्रयोपरिलसत्यवापि पीमितं ८ संसारावतरस्य कारण११ मसो संस्मारितः शंभुना स्थानोद्धारनिबंधनं प्रति मतिं चक्रे पवित्राशयः तस्मिन्नेव दिने कृतांजलिपुटः श्रीसिद्धराजः स्वयंचक्रेऽ १२ मुष्यमहत्तरत्वमसमंचार्यत्वमत्यादरात् ९ तस्मिन्नाकमुपेयुषि क्षितिपतौ तेजोविशेषो दयी श्रीमद्वीरकुमारपालन १३ पतिस्तद्राज्यसिंहासनं आचक्राम झटित्यमचिन्त्यमहिमाबल्लादधाराधिपः भीमा गलभूपकुजरशिरः संचारपंचाननः १० एवं भाउपयुष २ असार Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy