________________
कुमारपालना राज्यनी वडनगर प्रशस्ति
अक्षरान्तर १ ओं ॥ ओं नमः शिवाय ॥ ब्रह्माद्वैतधिया मुमुक्षुभिरभिध्यातस्य बद्धाक्षरै रिछाश
क्तिमाभष्टवीमि जगतां पत्युः श्रुतीनां निधेः। या व्यापारित२ संहृतैः स्वसमयं ब्रह्मांपिंडैनवैः । क्रीडती मणिकंदुकैरिव स स्वच्छंदमाहादते॥१७]'
गीर्वाणैतिगर्व दनुजपरिभवात्प्रार्थितस्त्रायकार्थ । वेधाः संध्या३ नमस्यन्नपि निजचुलुके पुण्यगंगांबुपूर्णे । सद्यो वीरं चुलुक्याह्वयमसृजदिमं येन
कीर्तिप्रवाहैः पूतं त्रैलोक्यमेतन्नियतमनुहंरत्येव हेतो फलं श्रीः ॥ २ [1] ४ वंशः कोपि ततो बभूव विविधाश्चर्यैकलीलास्पदं । यस्माद्भमिभृतोपि वीतगणिताः
प्रादुर्भवस्यन्वहं । छायां यः प्रथितप्रतापमहतीं घे विपन्नोपि सन् । यो ५ जन्यावधि सर्वदापि जगतो विश्वस्य दत्ते फलं ॥ ३ [1] वंशस्यास्य यशः
प्रकाशनविघौ निर्मूल्यमुक्तामणिः । क्षोणीपालकिरीटकल्पितपदः श्रीमूलरा६ ... ... ... ... ... ... ... जोऽभवत् । यो मुले कलिदावदग्धनिखिलन्यायाद्रुमोत्पादने । यो राजेव करै प्रकामशिशिरैः प्रीति निनाय प्रजाः ॥ ४ [1] यश्चापोत्कटराजराज्यकमलां स्व.
... ... छंदवंदीकृतां विद्वद्वांधवविप्रबंदिभृतकव्यूहोपभोग्यां ___ व्यधात् यत्खजाश्रयिणी तदाश्रियमलं युद्धस्फुरद्विक्रमकोताः सर्वदिगंतरक्षितिभुजां ८ ... ... ... लक्ष्म्यश्चिरं भेजिरे ॥ ५ [॥] सूनुस्तस्य बभूव भूपतिलक
श्वामुंडराजाहृयो यद्धद्विपदानगंधपवनाघ्राणेन दूरादपि । विभ्रस्यन्मदगंधभनक९ ... ... ... रिभिः श्रीसिन्धुराजस्तथा । नष्टः क्षोणीपतियथास्य यशसां
गंधोपि निर्नाशित ॥ ६ [1] तस्माद्वल्लभराज इत्यभिधया क्ष्मापालचूडामाण१० यज्ञे साहसकर्मनिमितचमत्कारक्षमामंडलो यत्कोपानलजंभित पिशुनया तत्संप्रयाण
श्रुतिक्षुभ्यन्मालवभूपचक्रविकसन्मालि११ ... ... ... न्यधूमोद्गमः ॥ ७ [ ॥] श्रीमदुभराजनामनृपति
तास्य राज्यं दधे । शृंगारेपि निषिणधीः परवधूवर्गस्य यो दुर्लभः । यस्य क्रोधपरामृणस्य किमपि भ्रूवल्लरी भंगुरा१२ सद्यो दर्शयति स्म लारवसुधाभंगस्वरूपं फलं ॥ ८ [॥ ] भीमोपि द्विषतां सदा
___ प्रणयिणां भोग्यत्वमासेदिवान् । क्षोणीभारमिदं बभा१. १७४
sत. वांया स्वसमये; ब्रह्मांडपि; सदा स्वच्छंदमा २ छ'६ स५२६. पाया संध्यां; मनुहरत्येव हेतोः 3 3-२७ व शाशविकत वांया दधे विपन्नोपि ४ बायो मूलं; न्याय दुमोत्पादने, करैः ५ वाय। क्षोणिपतेर्यथा; नि शितः १ वांच्या जंज्ञेनिर्मित; पिशुनयत्येतत्प्रयाण ७वांय: श्रीमदुर्लभराज; निषण्ण; क्रोधपरायणस्य; लाट,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com