SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ३० ते समवाहिनीमयं न परेषां सविशेषशालिनी । यदनिंदितराजमंदिरं ननु गंगा यमुना च सेवते ॥ ३१ यस्मिंत्राजनि सौराज्यं निर्जितारि वितन्वति विमानस्थितिरित्यासीन भोगेषु कदाचन यस्योद्दामप्रता३२ पानल व[ ब ]हलशिखा कजलं नीलमेघा विस्फूजन्खनधारास्फुरण विसरणा न्येव विद्युद्विलासाः। ३३ दारारीभकुंभस्थलदलनगलन्मौक्तिकाम्येव ताराश्चन्द्रक्षीराब्धि[ ब्धि ] शेषा भृतभुवन यशोराशिनिष्यंदितानि ॥ बीजं पतरूं बीजी बाजु ३४ यस्मिन्कंठकशोधनोत्सुकमनस्यंभोजनालै [ भि ]येवोन्ममं न पयस्सु कोश वसति[ * ]लक्ष्मीः कृतोपायनं के३५ तक्या पवनोल्लसन्निजराजः पुंजांधकारोदरे भूगर्भ[ में पनसेन वेत्र[त्र ]लतया द्वार्यात्मशुद्धयै स्थितं ॥ यश्च समु३६ पहसितहरनयनदहने[ नो ]विहितानित्यकन्दर्परूपसौंदर्यदर्पः श्रीनित्यकन्दर्पः । प्रभुमंत्रशक्त्युपy[ ]हि३७ तोत्साहशक्तिसमाक्षिप्तशतमु[ म ]ख सुखश्चाणक्यचतुर्मुखः । प्रथितैक विक्र माक्रांत वसंधराहितकरणप३८ रायणः श्रीविक्रांतनारायणः । स्वकरकलितहेतिहलदलितविपक्षवक्ष[ :* ] स्थल. क्षेत्र[त्र ]: श्रीनृपति तृ [त्रि ]णे त्र[:] ॥ ३९ समभवत्स च परमभट्टारक महाराजाधिराज परमेश्वर श्रीमान्नित्यवर्षदेवपादा नुघ्यात[:* ] परमभट्टार४० कमहाराजाधिराज परमेश्वर श्रीमत्सुवर्णवर्षदेव पृथ्वीवल्लभ श्रीमद्वल्लभनरेंद्रदेवः कुशली सर्वानेव ४१ यता[ था ] संव[ ब ]त्य[ ध्य ]मानकात्राष्ट्रपतिविषयपतिप्रामकूटमहत्तर[ 1 ] युक्तकोपयुक्तकाधिका४२ रिकान्समादिशत्यस्तु वः संविदितं यथा मान्यखेटराजधानीस्थिरतरावस्था नेन माता ४३ पित्रोरात्मनश्च पुण्ययशोभिवृद्धये पूर्वालप्तानपि देवभोगआग्रहारान्प्रतिपालय४४ ता प्रतिदिनं च निरवधि नमस्यग्रामशामनानि शतसः प्रयच्छता [ मया* ] शकनृपकालातीतसंवत्सर ૧ આ અનુસ્વારની જરૂર નથી. જે છેલ્લા ત્રણ શબ્દો અને વિરામના ચિહ્નો પતિ ૩૩ ની નીચે ઉમેરલાં છે, પરંતુ તેમને જૂદી પંક્તિ તરીકે ગણવાની કાંઈ જરૂરીઆત નથી. ૩ આ અનુસ્વારની જરૂર નથી. ૪ અહિ વિરામચિહ્નની જરૂર નથી. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy