________________
गोविन्द ४ थानां खंभातनां ताम्रपत्रो १४ समुद्रः ॥ [ १० ] तदनु जगत्तुङ्गोजनि परिहृतनिजसकलमण्डलाभोगाः ।
गतयौवनवनिताजन[ कु ]चसदृशा यस्य वैरिनृपाः ॥ [ ११ ] १५ तेस्माच्चामोघवर्षो भवदतुलवैलो येन कोपादपूर्वश्चालुक्याभ्युषखाद्यैर्जनितरतियमः
प्रीणितो विङ्गवल्याम् । वैरिंचा१६ ण्डोदरान्तवहिरुपरितले यन्न लब्धावकाशं तोयव्याजाद्विशुद्धं यश इव निहितं
तज्जगत्तुवसिन्धौ ॥ [१२] तस्मादकालवर्षों नृपति१७ रभुद्यत्पराक्रमत्रस्तैः सद्यः समण्डला खेटकमहितैः परित्यक्तम् ॥ [ १३ [ संह
सार्जुनवंशस्य भूषणं कोकलात्मजा । तस्याभ१८ वन्महादेवीजगत्तुङ्गस्ततोजनि [१४] गम्भीराद्रलनिघे भृत्प्रतिपक्षरक्षणक्ष
मतः । कोकलसुतरणविग्रहजलघेर्लक्ष्मीः स. १९ मुत्पन्ना ॥ [१५] सो जाया जायता जातशत्रोस्तस्य महीभृतः भीमसेनार्जुनो
पात्तयशोभूषणशालिनः ॥ [१६ ] तत्रै जगत्तुङ्गोदय२० घ[ र गीधरतः प्रतापकलितात्मा । लक्ष्म्यानन्दन उदितोजनि विजयी राज
मार्तण्डः ॥ [१७ ] स्थितिचलितसकलभूभृत्पक्षच्छेदाभिमुक्त२१ भुजवज्रः । अनिमिषदर्शनयोग्यो यः सत्यमिहेन्द्रराज इति ॥ [ १८ ] यन्माद्य. . द्विपदन्तघातविषम" कालप्रियप्रावणं ती
पतरूं बीजुं प्रथम बाजु २२ यत्तुरगैरगाघयमुना सिन्धुप्रतिस्पर्धिनी । येनेदं हि महोदयारिनगरं निर्मूलमु.
न्मूलितं नाम्नाद्यापि जनैः कुशस्थ२३ लमिति ख्याति परां नीयते ॥ [ १९] यस्तस्मिद्गशकण्ठदर्पदलने श्रीहैहयानां
कुले कोकल्लः प्रतिपादितोस्य च गुणज्ये२४ छोर्जुनोभूत्सुतः । तत्पुत्रोम्मणदेव इत्यतिवलस्तस्माद्विजाम्वाभवत्पञवाम्बुनिघेरुमेवे'
हिमवन्नाम्नः क्षमाभृत्प्र२५ भोः॥ [२० ] 'श्रीन्द्रनरेन्द्रात्तस्यां सूनुरभुद्भपतिविजाम्वाया गोविन्दराज
नामा कामाधिकरूपसौन्दर्यः ॥ [ २१ ] सामर्थ्य' सति २६ निन्दिता प्रविहिता नैवागजे क्रूरता वैन्घुस्त्रीगमनादिभिः कुचरितैरावर्जितं नायशः
शौचाशौचपराङ्मुखं न च भि. २७ या पैशाच्यमङ्गीकृतं त्यागेनासमसाहसैश्चभुवने यः साहसाकोभवत् ॥ [२२]
वर्षन्सुवर्णवर्षः प्रभतवर्षोपि कनकधा
१७ मा २ ५। 3 वांया बलो ४ वांया वल्लयाम् ५वाया बहिवांया तले ७वाया સભા ૮ ઇંદ્ર આર્યા. ૮ છંદ અનુટુ૫ ૧૦ છેદ આર્યા ૧૧ છંદ અનુષ્ય૫ ૧૨ છંદ આ તો પછીના કોકનો આયા ૧૩ 8 શાર્દૂલવિક્રીડિત પછીના કલાકનો છંદ પણ તે જ આ લોક સાંગલીનાં પતરાંમાં નથી. १४ वा यन्माद्यद्विप १५ पाया तिबल ११ वांया जाम्बा; वाम्बुनिधे १७ भार्या १८ पाया जाम्बा ૧૯ ૭૬ શાર્દૂલવિક્રીડિત ૨૦ વ િવધુ ૨૧ ઈદ આર્યા.
ले. ५०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com