SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ इन्द्रराज ३ जानां बे दानपत्रों १२९ ४३ स्फुरितगुणगरिम्णस्त्यागकीर्त्या वभूव ॥ [ २४... ] स च परमभट्टारकमहारा जाधिराजपरमेश्व१४ रश्रीमदकालवर्षदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर४५ श्रीपृथ्वीवल्लभश्रीवल्लभश्रीमन्नित्यवर्षनरेन्द्रदेवः कुशली सर्वानेव यथासंनध्य१६ मौनात्राष्ट्रपतिविषयपतिप्रामकूटयुक्तकनियुक्तकाधिकारिकमहत्तरादी४७ समादिशत्यस्तु वः संविदितं यथा श्रीमान्यखेटराजधानीनिवेशिना श्रीप४८ दृवन्धार्य कुरुन्दकमागतेन मया मातापित्रोरात्मनश्चैहिकामुष्मिक पुण्य. त्रीमुं पतरूं. ४९ यशोभिवृद्धये (1) लक्ष्मणगोत्राय वाजिमाध्यन्दिनसब्रह्मचारिणे रामपभट्टसुताय ५० प्रभाकरभट्टाय लाटदेशान्तर्गतकम्मणिज्जसमीपे उम्बरानामग्रामः यस्य पू५१ वतः तोलेजकं दक्षिणतो मोगलिका पश्चिमतः संकीग्राम उत्तर [ तो ]जवलकू पकमे५२ वमाघाटचतुष्टयोपलक्षितः सोद्रंगः सपरिकरः सदण्डदशा[प]राधः सोत्पद्यमान५३ षिष्टिकः सधान्यहिरण्यादेयोभ्यन्तरसि [ द्धया ] पूर्वदेवब्रह्मदायरहितः शकनृ. पकाला५४ तीत[ सं ]वत्सरशतेष्वष्टासु षट्त्रिंशदुत्तरेषु[ यु ]वसंवत्सरफाल्गुनशुद्धसप्तम्यां संपन्ने ५५ श्रीपट्टवन्धोत्सवे तुलापुरुषमारुह्य तस्मादनुत्तरता च कुरुन्दकादीन्यामान् ५६ अन्यान्यपि पूर्वपृथ्वीपालवि[ लु ]तानि चत्वारि ग्रामशतानि विंशति द्रम्मल:स्मा५७ द्वैः सह विप्रेभ्यो विमुच्य वलिचरुवैश्वदेवाग्निहोत्रातिथि[ सं ]तर्पणार्थम (1) ५८ द्योदकातिसर्गेण दत्तोस्योचितया ब्रह्मदायस्थित्या भुंजतो [भो ]जयतः कृषतः ५९ कर्षयतः प्रतिदिशतो वान्यस्मै न केनचिदल्पापि परिपंथना कार्या [1] तथागा मिभिरस्म६० "श्यैरन्यैर्वा सामान्यं भूमिदानफलमवेत्य स्वदायनिविशेषोयमस्ममदायो नुमन्त६१ व्यः [ix]यश्चाज्ञानालोपयति स पंचभिर्महापातकैः संयुक्तः स्यादुक्तं च भग वता व्यासेन ॥ ष१ पाये। बभूव. २ वांया संबध्य 3 प्रथम मा 'मा' भूसथा २सी गयो री म पछी नी नभांतराभां माया छ. ४ वाया बन्धाय. ५ वांया सब्रह्म ६ वाया विष्टिकः ७ वाया ब्रह्म व न हरनबीर नथा. वय वन्धोत्सवे. १० वांग। मानन्यान्यपि, ११वांया बलि १२ पाय। ब्रह्म १३ वया द्वांश्यै. भांथा तनारे सुधारेलु छ. १४ वांये। स्मद्ब्रह्म. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy