SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १२६ गुजरातना ऐतिहासिक लेख पहेला दानपत्रनुं अक्षरान्तर' पतरूं पहेलु १ स्वास्त [i स वोव्याद्वेषसा धाम यन्नाभिकमलं कृतं । हरश्च यस्य कान्तेन्दु कलया कमलं कृतम् ॥ [ १* ] जयति २ "विवुधवन्धुदिध्यविस्तारिवक्षस्थलविमलविलोलत्कौस्तुभः कंसकेतुः । मुखसरसि जरने यस्य नृ३ त्यन्ति लक्ष्म्याः स्मरभरपरिताम्यत्तारकास्ते कटाक्षाः ॥ [२४] से जयति भुजदण्डसंश्रयश्रीः समरण४ समुद्धृतदुर्द्धरारिचक्रः अपहृतवलिमण्डलो नृसिंहः सततमुपेन्द्र इवेन्द्रराजदेवः[३]॥ ५ अस्ति श्रीनाथनाभिस्फुरदु[ रु ]सरसाम्भोजजन्मा स्वयंभू( । )स्तस्मादात्रः सुतोभूदमृतकरपरिस्प६ द इन्दुस्ततोपि । तस्माद्वं[ शो ] यदृनां जगति सववृधे यस्य तैस्तैविलासैः शाम गोपागनानान्न७ यनकुवलयैरर्यमानश्चचार ॥ [४] [त ]ॉन्वये विततसात्यकिवंशजन्मा श्रीदन्तिदुर्गनृप८ तिः पुरुषोत्तमोभूत् । चालुक्यवशजलधेः स्वयमेव लक्ष्मीर्य शंखचक्र कर]-लाञ्छन९ माजगाम ॥ [५]कृ[ त्वा ] स्पदं हृदय-हारिजघन्यभागे स्वैरं पुनर्मुदु विमर्च च मध्यदे१० शं [ix] यस्यासमस्य [ समरे वसुधाइनायाः कांचीपदे प[द ]मकारि करेण भूयः ॥ [६+] आ सेतोः सानुव११ अप्रैवलकपि [ कुलो ] ल्लूनफुल्ल [ल्लव ] शादा [ कैला ] साद्भवानीचलच[ र] णरणन्नू पुरोन्नादितान्तात् । १२ यस्याज्ञां भूमिपालाः करमुकुलमिल[ न्मौ ]लिमालायमानामाननैरुत्तमाङ्गैरवनित ललुठज्जा१३ नवो मानयन्ति ॥ [७+] जीवा जगन्निजभुजे [ न पु] नर्जिगीषोः स्वर्ग विजेतुमिव तस्य गतस्य राज्ञः । तत्रा ૧ રાય બહાર ફેંકયાએ આપેલી છાપ ઉપરથી ૨ સ્વસ્વિના ' બરાબર કતરેલ નથી ૩ છંદ અને - १५४ छ भासिनी ५ वांया विबुधबन्धु ७५पिता ७वांया बलि. ८६०५ वांया परिष्यन्द. १० मा तथा पछाना सोना पसंतति ११ वांया वंश. १२ ०५२। १३ वांया प्रबल १४ ७४ मा भने पछीना मान सततिक्षा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy