SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ११० गुजरातमा ऐतिहासिक लेख ८ विपटनसीमा । उतरत वसुहारिकग्रामसीमा । एवं चतुराघाटनोपलक्षित सोन सपरिक ९ र ससीमापार्यन्त सवृक्षमालाकुल सदन्डदशापराधः सधान्यहिरन्यादेयोचाटभटप्रवेस्य वातेत्तरी १० यः सर्व्वराजकीयानामहस्तप्रक्षेपणीयो आचन्द्रार्कार्णव क्षितिसरिपर्व्वतममकालीनः पूर्व्वदत्तदे ११ वदायब्रह्मदायरहितो भ्यन्तरसिध्या सकनृपकालातीत सवत्छरश तेस्वष्ठसु दहोतरेषु · चैत्रे अमावा १२. स्या स्यग्रहणपर्व्वणिः स्नात्योदकातिसर्गेण वलिचरुवैश्वदेवाग्निहोत्रानुष्टानादिकृयोत्छणा १३ प्रतिपादितस्तदसुतया ब्रह्मदायथित्या भूज्जतो भोजयत कृशतो कर्षयत प्रतिदिशतो वा न केनापि १४ परिपंथना कार्याः तथागामिनृपतिभिरष्मद्वशजैरन्येर्व्वा सहस्रमेकेन पालनीयो द्वंमोश्व १५ तृभि स्कन्धकै देया प्रथमं भाद्रपदे द्वितीयं कार्तिके तृतीय माघेः एभि स्थित्या सर्व्वराजकी १६ यै पालनीयः न केनापि परिपन्थना कार्याः आगामिनृतिभिरष्मद्वश पतरूंः त्रीजुं ' भूमिदानफलामित्यवधार्य विद्युलोलान्यनैत्यैस्वर्याणि १ जैरन्यैव सामान्य तृणामलग्नज २ लविन्दुचच्चलं च जीवितमाकलज्य स्वदायनिविशेसो अष्मदायोनुमन्तव्य पालयित - ३ व्यश्वः यश्चाज्ञानतिमिरपटलवृतमतिरात्छिद्यदात्छिद्यमानमोदेतः स पञ्चभिर्महापातकैरुप[ प ] ४ तकैश्चः सयुक्त स्यः उक्तं च भगवाता वेदव्यासेन व्यासेन [ ॥ ] षष्टिर्व्वर्षसहस्राणि स्वर्गे तिष्ठति भूमि ५ द[ । ] आत्छताः चानुमत्ता च तान्येव नरके चसेः [ ॥ ] अमेरपत्य प्रथम सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः [ 1 ] लोक पत्री पंडित भू राम रीते अत छे. पं. ६ कोटरावासिन है।तरनारे कोटरावासिन भांगी सुधारेलुं छे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy