SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अंकुलेश्वरना कृष्ण २ जानुं एक दानपत्र अक्षरान्तर पत पहेलुं सो' वोsव्याद्वेधसा धमन्नाभि [ क ]मलं कृतं ॥ हरव १ ओ ओ स्वस्ति यश्य का २ न्तेन्दुकलया कमलकृतं ॥ [ १ ] आसीद्विशतिमिर मुत्य मण्डलाम्रो ध्वस्ति [ न्नि ] यंनभिमु ३ खो रणसर्व्वशुः [ ] भूपः सुचिविधुरिवस्तदिगम्तकी र्त्तिग्गाविन्दराज [इ]ति राजसु राज ४ सिङ्घः [ २ ] तस्यात्मजा जगति विश्रुतशुभ्रकीर्त्तिरार्त्तातिहारिहरिविक्रमधामधारी । भू ५ पसृविष्ठपनृपानुकृति कृतज्ञः श्रीकर्कराज इ गोत्रमणिर्व्वभूव । [ ३ ] तस्य प्रभिन्न ६ करटचुतदानदन्तिदन्तप्रहाररुचिरोल्लिखितान्सपीठ: [] क्ष्माप क्षितौ क्षपितसत्रुरभू ७ तभूजः सद्राष्ट्रकुटकनकाह रिवेन्द्रराज । [ ४ ] तस्योपार्जितमहसतनयश्चतुरुदधिव ८ लयमालिन्या [ । ] भोक्ता भुवशतक्रतुशदृशश्रीदन्तिदुर्गराजोभूत् । [१] काचीश केरलनराधिपचो ९ लपाड्य श्रीहर्षवज्रटविभेदविधानदक्षः । कर्णाटकं वलमच्चिन्त्यमजेयमन्यैः भृत्यैः किय १० द्भिरपि यः सहसा जिगाय : [ ६ ] तस्मि दिव प्रयाते वल्लभराजे कृतप्रजवाधः [ । ] श्रीकर्कराजसू ११ महीपति कृष्णराजेोभूत् ॥ [ ७ ] राहपमात्मभुजजातवलावलेपमाजौ विजित्य निशितासि १२ लताप्रहारैः [ । ] पालिधजवलिसुभामचिरेण जो हि राजाधिराजपरमे [श्व ]रतांम १०७ ૧: અક્ષરાન્તરમાં છેાડી દીધેલા બે અક્ષરા સશયવાળા છે. તેએ વિઃ અને ત્રો જેવા દેખાય છે. ૨ઃ ४] १,२ =नं. ३, १,२ - २ ४ ३ थी ६= नं. उना पथी ८; लो; ' भोक्ता ' शब्द सेक्ता वे हमाय छे. श् ि७ नं. ३ नाश्ते १०; २. ८=नं. ३ । ५ १३; १७८ थी १३ = नं. 3 ना १५ थी १४; ११; जत्रने। ज मात्र व्यर्धोतरे । १४ थी १ = नं. ३ नो २२, २३.१९= नं. 3 ना २४ भा શ્લાકના પહેલા અર્ધ ભાગ; àાક ૧૭=નં. ૩ ૨૭; શ્ર્લોક ૧૮–૧૯=નં, ૩, ૨૯-૩૦. લૈક ૧૯ નાં ચાયા यशुभां वांया व [ भूष ] सुनु [ धूवराजनामा ] ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy