SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ गुजरातना राष्ट्रकूट राजा दन्तिवर्मानां ताम्रपत्रो ६१ [ ग्राम ] सीमा दक्षिणतो ( अ ) पसुंदरग्रामसीमा पश्चिमेतो काल्पल्लिकामा - मसीमा उत्तरतो मंदाकिनी ६२ नदी [ । ] एवं चतुराघाटने । पलक्षितः सपरिकरः सवृक्षमालाकुलः ससीमापयन्तेः सीत्पद्यमानवेष्टिक ६३ धाण्यहिरण्यादेयो ( अ ) चाटभटप्रवेश्यः सर्व्वरराजकीया [ ना ] महस्तप्रक्षेपणीयः आचंद्रार्कार्णवावनिस ६४ रित्पर्व्वतसमकालीनः श्रीआ [ र्य ]संघस्य शिष्यानुशिष्यक्रमेोपभुंजतो [ पू] - प्रदत्तत्रेह्मदीयदे ६५ [व] दायरहितोभ्यंतरसिद्यां शकनृपकालातीत संवत्सरशतेषु स[ स ]सु नवाशीत्यधिकेष्वंकतोपि सं ६६ वत्सरशते ७८९ पौषबहुल नवम्यांमु तरायणमहा पर्व्वमुद्दि पूरावीमहानद्यां स्नात्वोदका - ६७ तिसर्गेण गंधपुष्पधूपदीपोपलेपनार्थं खण्डस्फुटितप्रासादपुन [ : ] संस्करणार्थं प्रतिपादितः [ । ] यतोस्यो [ चि ] ६८ []या देवदा[ य ]स्थित्या भुंजतो भोजापयतो वा कृषतों कर्षापयतो वा प्रतिदिशतो न केनचित्परिपंथ ६९ नीयस्तथागामिनृपतिभिः अस्मद्वंशजैरन्यैर्व्वा सामान्यभूदानफलमवेत्य (म ) विद्युलोलान्यनित्यैश्वर्या ७० णि तृणा [ अ ]जला बेंदुचंचलं च जीवितमाकलय्य स्वेदायनिव्र्विशोषोयमस्मदायोनुमन्तव्यः परिपालयित - ७१ व्यश्च ॥ यश्चाज्ञानतिमिरपटलावृतमतिराच्छिंघादाच्छिद्यमानकं [ वा ]नु[ मो ] देकं स पंचभिर्महापात ७२ [कै ]रुपपातकैश्च संयुक्त[ : ] स्यादित्युक्त[ म् ] १ वयो पश्चिमतः २ वी पर्यन्त 8 वां ७ बहुलनवम्यामुस ८ पायो पर्थ्योद्दिश्य ८ व दाच्छिय १३ पाये। मोदेत Shree Sudharmaswami Gyanbhandar-Umara, Surat ७९ धान्य ४ । भोग्य वया ब्रह्म या सिद्धध कृषतः १० बिंदु ११ थे। शेषो १२ व www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy