________________
गुजरातना राष्ट्रकूट राजा दन्तिवर्मानां ताम्रपत्रो
७५ १२ विवं प्रपाते' वल्लभराजेकृतप्रजावाधः । श्रीकर्कराजसूनुर्महीपतिः कृष्णराजोभूत् ॥
[१०] यस्य स्वभुजपराक्रमनिःशे१३ पोत्सादितारि[ दि ] क्चक्रं । कृष्णस्येवाकष्णं चरितं श्रीकृष्णराज[ स्य ] ॥
[११] शुभतुंगवंगतुरगप्र[ वृद्धरेणु[ र्द्ध ]रुद्ध[ वि ]करणः । ग्रीष्मे१४ पि नभो निखि[ लं ] प्रावृटकालायने [ प ]ष्ट ॥ [१२] राहुप्पमा त्मभु]___ जजातव[ ला ]वलेपमाजी विजित्य निशिता[ सि ] लताप्रहारैः । पालि१५ ध्वजावलिशुभामचिरेण यो हि राजाधिराजपरमेश्वरतान्ततान ॥ [ १३ ] पाता
यश्चतुरम्पराशिरसनालंकारभाजो भुवः [त्र ]प्याचा१६ पि कृत[ द्वि जामरगुरु[ प्रा ]ज्याज्यपूजार्दरो [ । ] दाता मानभू[ दन]____णीत्रणवतां योसौ श्रिये वल्ल[ भो ] (।) भोज" [ स्वर्गफलानि भूरितपसा १७ स्थानञ्जगोमामरे ॥ [ १४ ] येन श्वेता[ त ] पत्रप्रहतरविकरत्रातवापासलीलं ___अग्मै [ ना ] सीरधूलीधवलि[ त ] शिरसा वल्ल[ ना खाँः स१८ रोजौ । धामद्गवि[ न्द ] राजो जितज[ ष दहितः प्रैणवैधव्यदक्षः
तस्याभीत्सुनुरेकः क्षणरणदलितातिम[ ते ] भकुं१९ भः ॥ [१५] तस्यानुजः श्रीध्रुवराज[ ना ]मा महानुभावः प्रह[ तः ]
प्रतापः । प्रसाधिताशेषन[ रेंद्रचक्र ]: क्रमेण (।)
पतरुं बीजु-प्रथम बाजु २० वोलार्कवपुर्वभूवं ॥ [ १६ ] जाते यत्र च राष्ट्रकूटतिलके सद्धपचूडा.
मणौ (।) गुर्वी तुष्टिरथाखिलस्य जगतः सुस्वा२१ मिनि प्रत्यहं । सत्य[ न्स ]त्यमति प्रशासति सति[ मामा ]मसुद्रा__न्तिका[ मा ]सीद्धर्मपरे [ गु ]णामृत[ नि ]षौ सत्यव्रताधि[ष्टि ]-"" २२ ते ॥ [१७] रक्षता येन निःशेषं चतुरंभोघिसंयुतं । राज्यं ध[ में ]ण
लोकानां कुती तुष्टिः परा हृदि ॥ [ १८ ] तस्यात्मजो [ ज गति
१ पाया प्रयाते २ वांया बाधः 3 वांया वं अने किरणं ४ बायो यते ५ वांया बला पाया रम्बु ७या भुवनाय्याश्चापि ८ वाया दरः पयो श्रियो १० पाय। भोक्तुं ११ पांया मामरं १२ पांच बातसापा-१३ या जग्मे १४ाया वल्लभाख्य १५ वांया दाजौ १६ वाया जगदहितस्त्रैण १७ वयो दक्षस्तस्यासीत्सल 14 वांया भावोप्रइतप्र. १८ वाया बाला २० वयो बभूव २१वांया सत्यं सत्यमिति २२ पापा क्ष्मामासमुद्रा २३ पाया ठि २४ वांया कृता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com